A 245-2 Bhairavāgniyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 245/2
Title: Bhairavāgniyajñavidhi
Dimensions: 21.5 x 7.5 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1893
Remarks:


Reel No. A 245/2

Inventory No. 9352

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 7.5 cm

Binding Hole(s)

Folios 19

Lines per Page 6-20

Foliationnone

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1893

Manuscript Features

Excerpts

«Beginning:»'


❖ oṃ namaḥ śrīmahābhairavāya ||


sadyojātaśaśāṅkaśreṣṭhavadanaṃ sarvatra kāmāyadaṃ


śṛṅgāra lalitaṃ susaumyavadanaṃ śrīvāmadevottaraṃ |


ghoraṃ ghorakarālaghoravadanaṃ ghoraṃ mukhaṃ dakṣiṇe |


pūrvaṃ tatpuruṣaṃ suśāntavadanaṃ brahmendrayogeśvaraṃ


ūrdhvaṃ mokṣapadaṃ(suśāntavadanaṃ) śāntaṃ śivaṃ śāśvataṃ |


pātāle varahāṭakeśvaramukhaṃ nāgendrasaṃpūjitaṃ |


nityaṃ nityasurāsurastutipadaṃ ṣaṇmūrttihūṃkāraṇaṃ


sarvvajñaṃ praṇato smi nityajagatāṃ trailokyanāthaṃ śivam || (exp. 2t1–6)


«End:»


śāntibali gṛhṇa svāhā || vujhurī nama || +++kṣi nama || smaśānavāsī nama || khecarī nama |


śmaśānavāsī namaḥ || iyāgni namaḥ || iṣṭa bhairavāya namaḥ || vikaṭodharī namaḥ || lambalkarṣanī


namaḥ || hehekāra hrīṃ sa phreṃ phreṃ kāra hīṃ sa ▒ ▒ māgnibhyāva li gṛhna svāhā ||


(exp. 22:8–20)


«Colophon(s):»


iti bhairavāgni yajñavidhiḥ samāpta || (exp. 22:3–4)


Microfilm Details

Reel No. A 245/2

Date of Filming not indicated

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 10-12-2012

Bibliography