A 245-3 Bhairavāgnihomavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 245/3
Title: Bhairavāgnihomavidhi
Dimensions: 20 x 6.5 cm x 32 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/174
Remarks:


Reel No. A 245/3

Inventory No. 9295

Title Bhairavāgnihomavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.0 x 6.5 cm

Binding Hole(s)

Folios 32

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/174

Manuscript Features

Excerpts

«Beginning:»'


hrāṃ raṃ agne śaktihas(tā)ya ajāsanāya tejādhiptaye 2 || (!)

hrāṃ mūṃ jamāya daṇḍahastāya mahiṣāsnāya pretādhiptaye 2 ||

oṃ hrāṁ jūṃ naiṛtyāya khargahastāya pretāsnāya rākṣasādhipta ||

oṃ hrāṁ vaṃ baluṇāya pāśahastāya makalāsnāya jarādhipta 22 ||

oṃ hrāṃ yūṃ vāyuvya dhṛjahastāya hariṇāsnāya prāṇādhip 2 ||

oṃ hrāṃ kuṃ kuvelāya kulahastāya hayāsnāya jakṣādhi 3 ||

oṃ hrāṃ īśāṇāya triśūlahastāya bṛṣabhāsnāya bhūtā 3 || (exp. 2:1–7)


«End:»


oṃ hrāṃ anājñātaṃ yadā jñātaṃ tatsarvvaṃ kriyate mamaḥ (!) ||

sarvvatagnau kalpayate vihite yathā dāna svāhā || dhari 3 || ghṛtāhuti || iti prāyaścittahoma ||

oṃ hrāṃ vaiśvānarāya vidmahe arcitāya dhīmahi tano vahniḥ pracodayāt || āhutiḥ || ṣaḍaṅga ||

gṛtāhutiṃ || ācārya dakṣiṇādānaṃ || ( yathā śuddhā dakṣiṇā tubhyaṃ mahaṃ (dā)tuṃ prapadye ||

)vāyanaṃ || bali haraṇaṃ || daśabaliṃ prasthāpayeta || || oṃ hrāṃ (exp. 34:1–7)


«Colophon(s):» x


Microfilm Details

Reel No. A 245/3

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-12-2012

Bibliography