A 245-4 Bhairavā(gni)yajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 245/4
Title: Bhairavā[gni]yajñavidhi
Dimensions: 31 x 13 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/476
Remarks:


Reel No. A 245/4

Inventory No. 9353

Title Bhairavā[gni]yajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 13.0 cm

Binding Hole(s)

Folios 97

Lines per Page 9

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/476

Manuscript Features

Excerpts

«Beginning:»'


❖ oṃ namaḥ śrīmahābhairavāya ||

atha bhairavāgnidinayajñavidhir likhyate ||


yajamāna puṣpabhājana || oṃ adyetyādi || vākya || mānavagotra yajamānasya

śrīśrījayabhūpatīndramalladevavarmaṇa śrī3 sveṣṭadevatāprītyarthaṃ hanuhairavapratiṣṭhā

bhairavāgniyajñapratiṣṭhā nimityarthaṃ karttuṃ puṣpabhājanaṃ samarpayāmi || ||


śrī samvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||

sṛṣṭaṃ nyāyaṃ catuṣṅaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ pañcakonyaṃ punar api caturaṃ tattvato maṇḍalena ||

saṃsṛṣṭaṃ yena tasmai namati guruvaraṃ bhairavaṃ śīkujeśaṃ || (fol.1r1–6)


«End:»


stotraṃ ||

dhūmābhaṃ dīptanetraṃ galitarucijaṭā trīṇi netraṃ karālaṃ ||

haste khaḍgaṃ tu kartṛtapadadhṛtaṃ tīkṣṇaśūlaṃ kapālaṃ ||

cakrānte matsamāṃ sa sa varasavividhā modita pretasaṃsthā ||

mātaṅgāśrī sahaiva sagaṇaparivṛtā naumi ucchiṣṭanāthaṃ ||

atra gandhādi || śāntir astu || puṣṭir astu || supratiṣṭhā varadā bhavantu || visarjjanaṃ ||

kaṃ astrāya phaṭ tāmbūlādi || iti kalaṃkapūjā || || kalaṃkacchoya || || kaumārīsa || ekāneka ||

ambepūrvva || kuhmalapūjāyā yajamānastaṃ svāna viya || || kuhmalapūjāvisarjanaṃ || ||

sarvvamaṅgalamāṅgalye śive sarvārtha sādhake | (!)

śaraṇye tryambake gaurī nārāyaṇi namo stu te ||


sākṣī thāya thvate kaumārīyā vidhi || caturthī kuhnu paṃcopacāra pūjā yāya || devasake ||

dhvajāko kāya || iti caturthīyā vidhiḥ || (fol. 93r4–93v3)


«Colophon(s):»


iti bhairavāgniyajñavidhānapīthipūjā jyavodaka cakrordhāra bhairavayajñakalaśārccanavidhiḥ

saṃpūrṇṇa samāptaḥ || śubha || (fol. 93v3–4)


Microfilm Details

Reel No. A 245/4

Date of Filming not indicated

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-12-2012

Bibliography