A 245-5 Bhairavāgnisahasrāhutipratiṣṭhāsvasthānabalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 245/5
Title: Bhairavāgnisahasrāhutipratiṣṭhāsvasthānabalividhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 245/5

Inventory No. New

Title Bhairavāgnisahasrāhutipratiṣṭhāsvasthānabalividhi

Remarks B3/8_B4/1 = inv. no. 9301 = A 245/5

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.5 x 9.5 cm

Binding Hole(s)

Folios 172

Lines per Page 7

Foliation duel foliations; figures in middle left-hand and middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/476

Manuscript Features

Dual foliations: 1370-1540 / 2-172.

Excerpts

«Beginning:»'


❖ oṃ namaḥ siddheśvaramahābhairavāya ||


śrīgurupādukābhyāṃ namaḥ || (svathā)nabali khaba bhogācāryayā vidhir likhyate || ||

vidhithyaṃ vatavāra coya || mūlabaliyātaṃ ṣaṭkoṇa aṣṭaśṛga || arghapātra trikona ||

jalapātra catura || pañcabali || gaṇavaṭuka || atha puṣpabhājana || adyādi || vākya ||


śrīsaṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||

sṛṣṭan nyāye catuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ pañcakonyaṃ punarapi caturastattvato maṇḍaledaṃ ||

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaḥ śrīkujeśaṃ || (fol. 2v1–6)


«End:»

ekāneka bhavanti (!) pūrṇeśvarī vāsave

bhūteśī gagaṇopamā bhagavatī niḥśeśvarī dakṣiṇe ||

jñāṇāgamya kujeśvarī kulagaṇā vāruṇya diṅnāyakā ||

śrīvāmāṃ praṇamāmi viśvajananī darśeśvarī siddhidāṃ ||


ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmako(!)

jñānecchā bahulā tathā hariharabrahmāmarīcitrayam ||

bhāsvad bhairavapaṅkajaṃ tad anu ca śrī yoginīpañcakam

candrārkkā ca (ma)rīci ṣaṭka vimalaṃ māṃ pātu nityaṃ kujaḥ(!) || ||


bali visarjanaṃ || || bali cchoya kātha || || Madhya mūla bali || brahmāyaṇī pīṭhayatā ||

digabali cchoyakātha || pūrvva bali brahmāyaṇī pūṭha yatā || || āgneyabali māheśvarī pīṭha yatā ||

dakṣiṇa bali kumārī pītha yatā || naiṛtya bali vaiṣṇavī pīṭha yatā || || paścima bali vārāhī pīṭha yatā ||

vāyuvya bali indrāyaṇī pīṭha yatā || uttara bali cāmuṇḍāpīṭha yāta || īśāna bali mahālakṣmīpīṭha yatā ||

adha bali tuparaju pīṭhayatā || ūrdhvabali sārāṅa pīṭhayatā || || pātabali cchoyakāṭha || phasitvā kāya

ta || vūdeyatā || nakadeśayatā || themikolāṣūyatā || tiṅinīyatā || cāguyatā || śākoyatā || nārāyatā ||

bhoṭayatā ||

thvate bali cchoya svathānayā khavayā vidhi || || sākṣithāya mūmāla || || dhunake kuhnu tuni sākṣi

thāya || || vākya || kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || puṣpaṃ namaḥ || sākṣiṇe namaḥ

|| rājayatā svānatalavāne || || (fol. 171v3–172r6)


«Colophon(s):»


iti bhairavāgnisahasrāhutiyāsvathānabalikhavayā samāptaḥ || samvat 821 phālguṇa (kṛṣṇa) trayodaśī śrī3ākāśabhairavayā khatapratiṣṭhā śrīśrījayabhūpatīndramalladevasana yāṅā julo || (fol. 172r7)

Microfilm Details

Reel No. A 245/5

Date of Filming not indicated

Exposures 183

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-12-2012

Bibliography