A 246-10 Mahātripurasundarīpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/10
Title: Mahātripurasundarīpūjāpaddhati
Dimensions: 25 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 246/10

Inventory No.

Title Mahātripurasundarῑpūjāpaddhati

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 13.5 cm

Binding Hole(s)

Folios 9

Lines per Page

Foliation figures in lower right-hand corner of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

«Beginning:»'


śrīgaṇapataye namaḥ ||


mūlenācamya prāṇān āyamya deśakālau saṃkīrtya śrīparadevatāprītaye śrīcakre paradevatāyāḥ


pūjanaṃ kariṣye | oṃ hrīṁ sarvabighnakṛdbhyaḥ sarvabhūtebhyo hūṁ svāhā iti anena balinā


sarvabhūtāḥ prīyantāṃ balimudrāṃ pradarśya hastau prakṣālya caṃdanena gharṣayitvā


candanākṣatābhiḥ svaśirasi hrīṁ śrīṁ prakāśānandanāthapādukāṃ pūjayāmi hrīṁ śrīṁ vimrśānanda


hrīṁ śrīṁ ānaṃdānandanātha hrīṁ śrīṁ śrījñānānaṃ hrīṁ śrīṁ śrīsatyānaṃda hrīṁ śrīṁ


śrīpūrṇānaṃda hrīṁ śrīṁ svabhāvānaṃda hrīṁ śrīṁ pratibhānanda hrīṁ śrīṁ subhagānaṃdanātha


hrīṁ śrīṁ śrīsvagurunāmānte nandanātha hrīṁ śrīṁ paramaguru ānaṃda hrīṁ śrīṁparāparagurunāma


ānaṃda


namaste nātha bhagavan śivāya gururūpiṇe ||


vidyāvatārasaṃsiddhyai svīkṛtānekavigrahāḥ || 1 || (fol. 1v1–8)


«End:»


tṛtīyakhaṃḍena dinanityayā namaskāramudrayā namaskṛtya kṣamāpya hasakhaphreṁ


khecarīmudrayā āvaraṇāni devyaṃge līnānīti vibhāvya sāmānyārghrṇārghaṃ datvā parito bhrāmayitvā


mūlena saṃhāramudrayā hṛdgatāṃ devīṃ vibhāvya svātmābhedena dhyātvā ṛṣyādivāgdevatvnyāsa


vyāpakāntaṃ kuryāt nāthastotraṃ devīstotraṃ ca paṭhitvā anayā pūjayā paradevatā tripurasundarī


prīyatām ||


yasya smṛtyā ca nāmoktyā tapo yajñakriyādiṣu ||


nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tam acyutam ||


prāmādāt kurvatāṃ karma pracyavetādhvareṣū ca ||


smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ || || śubham || śrīḥ || (fol. 9v1–9)


Colophon(s):»



Microfilm Details

Reel No. A 246/10

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-12-2012

Bibliography