A 246-18 (Mīnanāmetiślokokta)Trivargayantranirūpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/18
Title: (Mīnanāmetiślokokta)Trivargayantranirūpaṇa
Dimensions: 28 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5095
Remarks: I?


Reel No. A 246/18

Inventory No. 79118

Title (Mῑnanāmetiślokokta)Trivargayantranirūpaṇa

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x10.0 cm

Binding Hole(s)

Folios 5

Lines per Page

Foliation figures in lower right-hand corner of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5095

Manuscript Features

Excerpts

«Beginning:»'


śrīgaṇādhināthāya namaḥ ||


mīnānāma ca turyādyaṃ majñānendraṃ ca vihvalaṃ ||


pūrayet prathamāṃ paṃktiṃ dvitīyāṃ sa vayaiḥ punaḥ ||


pāṣāṇadārukotpannais tṛtīyāṃ paripūrayet ||


evaṃ trivargayaṃtroyaṃ bhavitā bhūdharātmaje ||


prathame sthitisaṃhāra saṃhāraś ca dvitīyake ||


kādisṛṣṭis tṛtīye ca evam aṅkakramo mataḥ ||


eṣāṃ arthaḥ ||


he bhūdharātmaje parvataputri ajñānendraṃ vihvalaṃ ca mīnanāma ca turyādyaṃ smṛtvā


prathamāṃ paṅktiṃ pūraya na jñānaṃ ajñānaṃ tadeva indroṃtarātmā yasya sa ajñānendraḥ ||


vihvala iti hiṃsakavṛttimattvāt atyudvigna ityarthaḥ || evam ābhyāṃ lakṣaṇābhyāṃ lakṣitaṃ yan


mīnanāma || mīnaśabdo mīnāti mīyate vā mīnaḥ || mīñ hiṃsāyāṃ iti vyutpatyā matsyo mīne pumān iti


kośaniyogāc ca mīnaśabdenātra matsyo gṛhyate || (fo. 1v1–5)


«End:»


yan na cyutaṃ galitaṃ ityāmaras tena vikutsitaṃ yan na cyute yasya vā prasaṃgāc cyuto yasmād iti


vetyanenāpi kīṭo vṛścikādisarisṛpāṇāṃ grahaṇam tenāpi vṛścike eveti ṭa ut kutsitaṃ pannaṃ jīvanaṃ


yasyeti vā kīṭakīrabhramaravṛścikavācakaśabdārāśāvaṣṭamarāśau jrotiḥśāstre rūḍhā ato ṣṭāviti |


athaivaṃ niṣpanno navakoṣṭātmakaṃ yantram idam asya bhedopabodhārthaṃ


prathame sthitisaṃhāraḥ saṃhāraś ca dvitīyake


kādisṛṣṭis tṛtīye ca evam aṃko kramo mata iti


yad uktaṃ tenāsya bhedā uktā te ca bhedā gurusaṃpradāyopagamyā atropanyastā tadyathā


etenāṣṭau bhedā | tatra sṛṣṭikramād bhedau 2 sthitikramāc catvāra 4 saṃhārakramād dvau 2


evam aṭau bhedāḥ || << Yantra the Numerical Chat is illustrated >> (fol. 4v2–7)


atha kecanānyaprakāreṇa navakoṣṭātmakaṃ cakraṃ kurvaṃti tad yathā asyāpyaṣṭau bhedāḥ ||


atha kecanānyaprakāreṇa navakoṣṭātmakaṃ cakraṃ varṇayaṃti tadyathā << Yantra Numerical Chart


here>> kecanā śāktā trikona varnayaṃti (!)<< Triangular Yantra Numerical Chart here>> kecanā śaivā


evaṃ varṇayaṃti … (fol. 5r6–7)


Colophon(s):»


Microfilm Details

Reel No. A 246/18

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-01-2013

Bibliography