A 246-19 Mṛtyuharalāṅgalaṣaḍakṣaramantravidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/19
Title: Mṛtyuharalāṅgalaṣaḍakṣaramantravidhi
Dimensions: 28 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/78
Remarks:


Reel No. A 246/19

Inventory No. 38529

Title Mṛtyuharalāṅgalaṣaḍakṣaramantravidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Binding Hole(s)

Folios 10

Lines per Page

Foliation figures on the verso in the upper left-hand margin under the word pūjā and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1559

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/78

Manuscript Features

Excerpts

«Beginning:»'


60 || svasti śrīgaṇeśāya namaḥ || ||


atha mūlamantranyāsaḥ ||


ysyā padābjayugalaṃ śaraṇena muktiḥ |


tatpādābjayugalārcaṇam (!) eva bhuktiḥ


saṃkalpamātram akhilaṃ bhuvanaṃ ca yasyā


sā bhairavo (!) bhavatu na sucirāṃ vibhūtyai ||


asya śrībālātripurāmantrasya dakṣiṇāmūrtti ṛṣiḥ paṃktiḥ chandaḥ śrībālā tripurā sarasvatī


devatā aiṃ bījaṃ sauṃ śaktiḥ klīṃkīlakaṃ mama samasta pāpakṣayārthe śrībālātripurāsarasvatī


prasanna siddhyarthe japapūjāṃ kariṣye || (fol. 1v1–4)


«End:»


sa dharma (!) sakalāgamādhikataraṃ vedai mukhair bhāṣitaṃ |


dūtīyāgakulāṣṭasaṃbhramataraṃ guptaṃ rahasyānvitaṃ |


ānandodbhava(tādarviṃḍu)parāyā yoginya sadbhairavai (!) ||


pītaṃ brahmamayaṃ sadoditakaraṃ pātra sudhāpaṃcamaṃ || 5 ||


chatraṃ cāmarabhadrapīṭhaparamānandoditaṃ dāyina


rāmo rājyamanoharaṃ sukhakaraṃ sāyujyasāmrājyadaṃ |


nānā vyādhibhavāndhakāra haraṇaṃ janmāntaraṃ nāśanaṃ |


śrīmatsundaritarpaṇaṃ dravarasaṃ pātraṃ ca ṣaṣṭaṃ bhajet || 6 ||


jāgratsvapnasuṣuptituryapurato caitanyasākṣīpadam |


vidyud bhāskaravahnicandradhanuṣur jyotiḥ kalāvyāpitaṃ ||


iḍāpiṃgalamadhyatātribalayā satkuṇḍalīṃ cordhvagāṃ ||


pātraṃ saptamapūrṇena takṣaṇānaṃdoddhitaṃ pātu māṃ || 7 || (!) (fol. 9v5–10v3)



Colophon(s):»


iti śrītripurābālāpūjāvidhipaddhati sṃpūrṇaṃ || || śāke 1559 (fol. 10v3)



Microfilm Details

Reel No. A 246/19

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-01-2013

Bibliography