A 246-1 Mahākarmārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/1
Title: Mahākarmārcanavidhi
Dimensions: 35 x 14 cm x 169 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/44
Remarks:


Reel No. A 246/1

Inventory No. 32856

Title Mahākarmārcanavidhi

Remarks

Author Lalitānanda Yogī

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 14.0 cm

Binding Hole(s)

Folios 169

Lines per Page 12

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/44

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrīparadevatāyai namaḥ || ||


vāraṃvārammudāraḥ smitaḥmukhośiṣyopari sthāpitaṃ


hāraṃ hārasmṛdūkhaloparigato haiyagṅavīnaṃ haṭhāt |


āyānti purato vilokya jananīṃ ādāya jastī kale


dhāvaṃ dhāvam iha prakāśitabhayaṃ pāyāt sa māyābhrakaḥ || 1 ||


śaśisūryāgninayanaṃ vibhumavyamīśvaraṃ |


praṇamya sarvakartāraṃ tattvajñānaguṇāśrayaṃ |



vicintya tasyopari śuklapadme


trikoṇamadhye gurumūrttimīḍe ||


sa śubhravastrābharaṇānulepaṃ


balābhiyādyaṃ manasā smarāmi || 3 ||


siddhāntapaddhatau dṛṣṭvā ḍṛṣṭvā saṃketapaddhatiḥ |


tathāgurukramo sarvaudayākarapaddhati |(!)


paddhatau tantram uddhṛtya tathānyekekapaddhatau(!)


yāmalā saptakaṃ dṛṣṭvā tathaiva saṃhitādibhiḥ |


sarvasvaḍāmaraiḥ tantraiḥ sāram āgṛhya yatnataḥ |


ity uktaṃ sarvagranthasya gṛhītvā saṃgrahāḥ śubhāḥ || (fol. 11v1–6)


«End:»


atha śāddhakālaniṣedhaḥ ||


skaṃde ||


upasaṃdhyaṃ na kurvīta pitṛpūjāṃ kathañcaneti ||


viṣnu ||


saṃdhyā rātrau na kartavyaṃ


śrāddhaṃ khalu vicakṣaṇaiḥ ||


tayor api ca kartavyaṃ yadi syād rāhudarśanam iti ||


saṃdhyām āha ||


yogīyājñavalkye ||


udayāt pāktanī saṃdhyā muhūrttād dvayam ucyate ||


sāyaṃ saṃdhyā trighaṭikā hrastād upari bhāsvataḥ || ||


pimḍadānaṃ ||


bṛhatparāśaraḥ ||


yugādiṣu maghāyāñ ca viṣuve pyayane thavā ||


bharaṇīṣu ca kurvīta piṃḍa nirvapaṇaṃ na hīti || ||


kṛtyaratne gārgyaḥ ||


paurṇamāsīsu sarvāsu niṣiddhaṃ piṇḍapātanaṃ ||


varjayitvā prauṣṭhapadī yathādarśas tathaiva seti ḥ(!) || ||


smṛtisaṃgrahe ||


viṣuvāyanasaṃkrānti maghāṣu ca yugādiṣu ||


vihāyā piḍanirvāpa śrāddhaṃ sarvva samāca(re)d iti pulastyaḥ || ||


atha śrāddhadeśaḥ || viṣṇudharmottare ||


dakṣiṇāpravaṇadeśe tīrthādau vā gṛhepi vā ||


bhūsaṃskāropi saṃyukta śāddhaṃ kuryād vicakṣaṇaḥ || (fol. 45v5–11)



Sub-colophon(s):»


iti śrīlalitānandayogīviracitāyāṃ mahākarmmārcanapaddhatau śrījantravāsanārccana

unaviṃśatipaṭalaḥ || 29 || (fol. 42r12–42v1)


Microfilm Details

Reel No. A 246/1

Date of Filming not indicated

Exposures 172

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-12-2012

Bibliography