A 246-20 Mohanīkarmayāgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/20
Title: Mohanīkarmayāgavidhi
Dimensions: 23 x 8 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/439
Remarks:


Reel No. A 246/20

Inventory No. 38472

Title Mohanῑkarmayāgavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 23.0 x 8.0 cm

Binding Hole(s)

Folios 60

Lines per Page 7

Foliation none

Scribe Deva Karmmācārya

Date of Copying NS 783

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/439

Manuscript Features

MS is not filmed in proper order.


Excerpts

«Beginning:»


❖ tato ahani karma yāya vidhi ||

dasami hnudayake yātā jolana || paṃcopahālapūjā || ceta siṃghala || jajamakā yūnihākeyu 30 ||

jajamakā tāhākapu 1 || aduvāra pāta sva 3 || kanapatākāju 3 || pañcapratākā ju 6 || cetarādisthiju 12 ||

oho na dayakā disti ju 3 || mālasvāna hmāti chatvāke dayake māra || nāyaḥ pratavāsa || balipā 1 ||

gvadajā gotra 2 || canitaniyapu 24 || dolapātani 24 || merānivati pū1 || khālagvaḍa 2 || gokarāsagvaḍa

3 || (exp. 37:1–5)

ttao puṣpabhājana yācake || oṃ adyejugamadetyādi || jajamānasyaṃ || śrī śrīśrī ugracaṇḍādivyāya

nimityānaṃ varkhabandhanapaṃcapahāla mahāparvva dasamipūjānimittyārthenaṃ || ||

oṃ namaścaṇḍikāyai || oṃ saṃvarttāmaṇḍalānte … (exp. 38t6–38b2)


«End:»


mantra ||


oṃ 5 caṇḍike cāmunḍike mahākārī mahāmāyā mahādurggakātyāyanī mama śrīguruvaca mana idaṃ

mahiṣa kukkuādikaṃ paśupūjātra vanaṃ tppyaṃti svāhā || thava mantrana devasa( keti kaṃchoya ) ||

mūhāyake || talpana yāya || || thvate dhuna ṅāva || śīra cchāya totra ||


cakleśi dhāśilaṃ hicchā hichāsi patibhojanā ||

paśujanma na jātavyaṃ mukṣabhūtaṃ bhaya sadā || thvate paśupūjāvidhi juro || ❁ || ||

thvabhya dhunaṅāva samaya cchāya samaya kāthe kāthe visyehe || samvat 783 śrīsāvanaśukla

+thākā hastanakṣatre śirddhiyoge vudavāra thva kuhnu coya dhunakā devakārmmācārjyena

coyā juro || || (exp. 35t4–35b3)


«Sub-colophon(s):»

iti yognibali samāpta ||❁ || (exp. 32t4–5)

iti bhagavatibali samāpta || ❁ || (exp. 33b1–2)


Microfilm Details

Reel No. A 246/20

Date of Filming not indicated

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-01-2013

Bibliography