A 246-24 Revantamahābhairavapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/24
Title: Revantamahābhairavapūjāvidhi
Dimensions: 28 x 11 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/740
Remarks:


Reel No. A 246/24

Inventory No. 50936

Title Revantamahābhairavapūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 24.5 x 10.5 cm

Binding Hole(s)

Folios 37

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying NS 834

Place of Copying

King Jaya- Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/740

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrī3 mahāgaṇeśāya namaḥ ||


śrīgurupādukābhyāṃ namaḥ ||


śrī3 revantamahābhairavāya namaḥ || || yajamānapuṣpabhājanaṃ || adyādi || vākya ||


mānavagotrayajamānasya śrīśrījayabhūpatīndramallavarmmaṇaḥ śrīśrīsveṣṭadevatāprītyarthaṃ


navagṛhapraveśanimityarthaṃ śrīśrīrevanatamahābhairavanimityārthena pañcopacālapūjākarttuṃ


puṣpabhājanaṃ samarpayāmi || ||


śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||


sṛṣṭinyāyacatuṣkam akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||


catvāro pañcakonyaṃ punar api caturaṃ tattvato maṇḍalena ||


saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || || (fol. 1v1–2r1)



«End:»

karaṃka cchoya || ||


deva āśīrvvāda || ekā mūrrtir anekatyādi || || dakṣiṇā yāya || vācanaṃ || || mohanī kāyāva devasake


cchāya || || svānako kāya || thamaṃ cchūya || || sva ātmaśirvvāda || abbepūrvvetyādi || || yajamāna


āni svāna viya || || vācana laṃkha kāyāva taye || mohanī taye || || laṃkhana hāya || ūkāraṃ vāyubījaṃ


tyādi || || ceta || śrīkhaṇḍatyādi || || siṃghara || vīreśvarītyādi || || mohanī || trailokyamohanī syām


ity ādi || || svāna viya || sūryyaputro mahābāho tyādi || || mālakostā svāna viya || astra mantraṇa


balivisarjjana yāya || no śiya || || bali bhoka lūya || || sākṣi thāya || || (fol. 35v2–35r3)


«Colophon(s):»


iti śrīśrīśrī revantamahābhairavapūjāpaddhatiḥ pūjāparddhati vidhi samāptaḥ || || śubha ||


❖ samvat 834 mārgaśiravadi 4 budhavāra puṣyanakṣatra aidra yoga sā+rapāṭhapratiṣṭhā


yāṅā dina || || (fol. 37r3–6)


Microfilm Details

Reel No. A 246/24

Date of Filming not indicated

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-01-2013

Bibliography