A 246-27 Revantamahābhairavapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/27
Title: Revantamahābhairavapūjāvidhi
Dimensions: 29 x 15 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/625
Remarks:


Reel No. A 246/27

Inventory No. 50935

Title Revantamahābhairavapūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 29.0 x 15.0 cm

Binding Hole(s)

Folios 41

Lines per Page 10

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying NS 827

Place of Copying

King Jaya-Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/726

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrī3 mahāgaṇeśāya namaḥ ||


śrīgurupādukābhyāṃ namaḥ ||

śrī3 revantamahābhairavavāya namaḥ ||

yajamāna puṣpabhājanaṃ ||

adyādi || vākya ||


mānavagotra yajamānasya śrīśrījayabhūpatīndramallavarmmaṇa

śrīśrīśrīrevantamahābhairavaprītyarthaṃ toraṇasthāpanapañcopacāladevārccaṇapūjājā

karttuṃ puṣpabhājanaṃ samarpayāmi ||


śrī saṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||

sṛṣṭinyāyacatuṣkaṃ akulakulagataṃ paṃcakaṃ cānyā(!) ṣaṭkaṃ ||

catvāro pañca konyaṃ punar api caturaṃ tattvato maṇḍaleṇa ||

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–8)


«End:»


mohanīkāyāva devasake cchāya || ||


svānako kāya || thamaṃ chūya || || sva ātmaśirvvāda || arbbe(!) pūrvvetyādi || || yajamāna āni

svāna viya || || vācana laṃkha kāyāva taye || mohanī taye || || laṃkhana hāya || ūkāraṃ vāyubījaṃ

tyādi || ceta || śrīkhaṇḍa tyādi || || sīdhara || vīreśvarītyādi || || mohanī || trailokyamohanībhyām ity ādi ||

|| svāna viya || sūryyaputro mahābāho tyādi || || mālako stā svāna viye || astramantraṇa balivisarjjana

yāya || no śiya || balo bhoka lūya || sākṣi thāya || || (fol. 40v7–41r4)


«Colophon(s):»


iti śrīśrīśrīrevantamahābhairavapūjāpaddhatiḥ || saṃ 827 āṣāḍha śukla saptami hasta nakṣatra arigha

yoga budhavāra thva kuhnu śrīśrī jayabhūpatīndra malladevasana tutha cuka sa śrī3 revanta sake

toraṇa duṃtoyā sāphūla || || (fol. 41v4–6)

Microfilm Details

Reel No. A 246/27

Date of Filming not indicated

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-01-2013

Bibliography