A 246-28 Vagalāpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/28
Title: Vagalāpūjā
Dimensions: 30 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/74
Remarks:



Reel No. A 246/28

Inventory No. 83776

Title Vagalāpūjā

Remarks ascribed to the Vārāhītantra

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.0 x 10.0 cm

Binding Hole(s)

Folios 14

Lines per Page 9

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/74

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ bhavānīśaṃkarābhyāṃ namaḥ || ||


atha vagalāmukhīpaddhatiḥ ||


tad uktaṃ tantrāntare ||


brahmāstraṃ saṃpravakṣyāmi sadyaḥ pratyayakārakaṃ ||


sādhakānāṃ hitārthāya staṃbhanāya ca vairiṇāṃ || 1 ||


yasyāḥ smaraṇamātreṇa pavano pi sthirāyate ||


praṇavaṃ sthiramāyāṃ ca tataś ca vagalāmukhī || 2 ||


tad agre sarvvaduṣṭhānāṃ tato vācaṃ padaṃ mukhaṃ ||


staṃbhayeti tato jihvāṃ kīlayeti tataḥ padam || 3 ||


buddhiṃ vināśayet paścāt sthiramāyāṃ samālikhet ||


likhec ca punar oṃkāraṃ svāheti padam antataḥ || 4 ||


ṣaṭtriṃśad akṣarā vidyā sarvvasaṃpatkarī matā || ( sthiramāyā hlāṃ ) (fol. 1r1–4)



«End:»


tadbāhye sphaṭikādyucca prācīraṃ sumanoharaṃ ||


kusumaiḥ sītaraktādyaiś ca catur diṅṣu samujjvalaiḥ ||


śuklaṃ caturbhujaṃ viṣṇuṃ paścimadvārapālakaṃ ||


śaṃkhacakragadāpadmakirīṭādivibhūṣitam ||


rakta caturbhujāṃ(!) viṣṇuṃ śaṃkhacakragadāyudhaṃ ||


kirīṭakuṇḍaloddīptaṃ dvārakālaka(!)m uttare ||


gaura(!) caturbhujaṃ viṣṇuṃ śaṃkhacakrāmbujāyudhaṃ ||


kirīṭakuṇḍalādyaiś ca śobhitaṃ vanamālinam ||


pūrvvadvāre dvārapālaṃ gaurīsthaṃ prakīrttitam || (!)


kṛṣṇavarṇaṃcaturbāhuṃ śaṃkhacakreādibhūṣitam ||


dakṣiṇadvārapālañ ca śrīviṣṇuṃ kṛṣṇavarṇakam || || īśvaraḥ saptāvaraṇaṃ || || (fol. 14r1–5)


«Colophon(s):»


iti ādivarāhatantre śrīvarāhapṛthvīsaṃvāde śrīmad gokulākhyaṃ paripūrṇāmṛtaṃ saṃpūrṇaṃ || ||


śrīrādhākṛṣṇaḥ ||


śrīrādhākṛṣṇaḥ ||


taṃ gaurajasphuritakuntalanaddhavarha-


vanyaprasūnarucirekṣaṇacāruhāsaṃ |


veṇuṃ kvaṇantam anugair upagītakīrttiṃ


gopyādimūlitadṛśo bhyagaman sametāḥ ||



svarge loke miṣati bubhuje yajñabhug bālakeliḥ || || (fol. 14r5–14v2)


Microfilm Details

Reel No. A 246/28

Date of Filming not indicated

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-01-2013

Bibliography