A 246-2 Mahālakṣamīdīpadānavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/2
Title: Mahālakṣamīdīpadānavidhi
Dimensions: 27 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1571
Remarks:


Reel No. A 246/2

Inventory No. 32869

Title Mahālakṣamῑdῑpadānavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 11.0 cm

Binding Hole(s)

Folios 52

Lines per Page 7

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1571

Manuscript Features

Excerpts

«Beginning:»'


❖ śrīgaṇeśāya namaḥ ||


śrīgurubhyo namaḥ ||


śrīmahālakṣmī devyai namaḥ || ||


atha mahādīpachhoyakeyā vidhir likhyate || || patavāsanamālako coya vihithyaṃ jiyake || ||

jajamāna puṣpabhājanaṃ || || adyādi || vākya || mānavagotrayajamānasya

śrīśrījayabhūpatīndramallavarmaṇaḥ śrīśrīśrīmahālakṣmīdevatāprītyarthaṃ viśvajātrā

mahādīpaprajvālitapañcopacārapūjā karttuṃ puṣpabhājanaṃ samarpayāmi ||


śrī samvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||

sṛṣṭaṃ nyāyacatuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ pancakonyaṃ punar api caturaṃ tattvato maṇḍalena ||

saṃsṛṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2r2)


«End:»


yajamānayātā svāna taya ||


mahālakṣmī mahādevī saubhāgyasurasundarī | vaidūryapādukārūḍhā siṃhāsanoparisthitā || (!)

caturbhujā viśālākṣī khaḍgapheṭakadhāriṇī ||

nupūrahārakeyūrāratnakuṇḍaladhāriṇī ||

ratnotkhacitasarvāṅgī cūḍāmaṇivibhūṣitā ||

vicitrapuṣparatnañ ca vastragandhānulepanī ||

trailokye vyāpinī devī sarvasthañ ca carācaraṃ ||

siddhigandharva namitā vidyādharasurārcitā ||

devīkoṭamahāplakṣaṃ saṃhārāṣṭakulākramaṃ |

īśānapīṭhasaṃṣthāya mahālakṣmī namo stu te ||

mālakostā svāna viya || ||


astramantraṇa baliḥ visarjana yāya || nośiya || baliḥ bhokarūya || mahādīpa visarjana yāya || ]

khusisa coyakalacchoya || || sākṣī thāya || || (fol. 51v1–52r3)


Colophon(s):»


iti śrīśrīśrīmahālakṣmīsake mahādīpacchota kāyā vidhiḥ samāptaḥ || || śubha || (fol. 52r3–4)

Microfilm Details

Reel No. A 246/2

Date of Filming not indicated

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-12-2012

Bibliography