A 246-3 Mahābhairavarathapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/3
Title: Mahābhairavarathapūjāvidhi
Dimensions: 30 x 9.5 cm x 66 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:


Reel No. A 246/3

Inventory No. 28818

Title Mahābhairavarathapūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.5 cm

Binding Hole(s)

Folios 66

Lines per Page 7

Foliation figures in middle left-hand margin of verso

Scribe

Date of Copying NS 821

Place of Copying

King Jaya Bhūtapīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1322

Manuscript Features

Duel foliation; foliation 731–795 appears in middle right-hand margin of the verso.

Excerpts

«Beginning:»


❖ śrīgaṇeśāya namaḥ || śrīmahābhairavāya namaḥ || ||


atha rathapūjāvidhir likhyate || || yajamāna puṣpabhājana || oṃ adyādi || vākya ||

yajamānasya mānavagotra śrīśrījayabhūpatīndramallavarmaṇaḥ śrīśrīśrī

ākāśamahābhairavaprītyarthaṃ rathapratiṣṭhā tadupari suvarṇakalaśadhvajāvalohana

bhairavāgni sahasrāhuti ahorātra yajñarathapūjānimityarthaṃ kartuṃ puṣpabhājanaṃ samarpayāmi ||


śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhī(mā) ||

sṛṣṭaṃ nyāyaca(tu)ṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ pñcakonyaṃ punar api caturaṃ tattvato maṇḍalena

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ hairavaṃ śrīkujeśaṃ || (fol. 1r1–1v1)


«End:»


mohanī ||

trailokyamohanīnāṃ ripukuladahanī bhaṃjanī sarvabighni

bhūtapretapiśācābhayamukhaharaṇe dhvaṃsinī ḍākinīnāṃ |

rakṣābhūtā narāṇāṃ śivasakalamukhī sarvamaṅgalyayuktā ||

sā devī mohanīyaṃ tripaṭhagatiyutā sarvasaṃparttidāyī || ||

svāna taya ||

kvākāśaṃ kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvambharāḥ

kva brahmā kva janārddanaḥ kva bhujagaḥ kvendu kva devāsurāḥ ||

kalpāntālabhaṭonatapramuditaḥ śrīsiddhiyogeśvaraḥ

krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||


āśīvāda || svāna mālakostā viya || ||

astramantraṇa +|| || bali thvaya || oṁ hraḥ astrāya phaṭ || || nośiya || balibhokarūya || ||

sākhi thāya || (fol. 66r3–66v5)


Colophon(s):»


iti śrī2mahābhairavarathapūjāvidhi samāptaṃ || || ❖ samvat 821 phālguṇa kṛṣṇa trayodaśī thva kuhnu

śrī3 ākāśamahābhairavasa rathapratiṣtāśrīśrījayabhūpatīndra malaa devasana yāṅā dina juro || śubha

|| (fol. 66v5–7)

Microfilm Details

Reel No. A 246/3

Date of Filming not indicated

Exposures 74

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-12-2012

Bibliography