A 246-4 Mahābhairavadalapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/4
Title: Mahābhairavadalapūjāpaddhati
Dimensions: 26 x 11.5 cm x 105 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1674
Remarks:


Reel No. A 246/4

Inventory No. 28794

Title Mahābhairavadalapūjāpaddhati

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.5 cm

Binding Hole(s)

Folios 105

Lines per Page 7

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1674

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ (namaḥ + + + + + + + + + + )namaḥ ||


śrīgurupādukābhyāṃ namaḥ


(śrī3mahābhairavāya namaḥ ) ||


dalapūjāyā parddhati || || yajamāna puṣpabhājana || adyādi vākya ||


yajamānasya mānavagotra śrīśrījayabhūpatīndramalla varmmaṇaḥ śrīśrīśrī


ākāśamahābhaira(va)prītyarthaṃ svasainyarakṣaka parasainya bhañjana nimityarthaṃ


karttuṃ puṣpabhājanaṃ samarpayāmi ||



śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||


sṛṣṭiṃ nyāyacatuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||


catvāraḥ pñcakonyaṃ punar api caturaḥ tattvato maṇḍalena


saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ hairavaṃ śrīkujeśaṃ || || (fol. 1v1–2r2)


«End:»


mohanī viyaḥ ||


trailokye mohanīnāṃ ripukuladahanī bhaṃjanī sarvabighni


bhūtapretapiśācābhayamukhaharani dhvaṃsinī dākiṇīnāṃ |


rakṣā bhūtānarāṇāṃ śivaśakti yutā sarvamaṅgalye yuktā ||


sā devī mohanīyaṃ tripaṭhagatiyutā sarvasaṃparttya dāyī || ||


svāna viyaḥ ||

kvākāśaṃ kva samīraṇaḥ kva dahanaḥ kvāpaḥ kva viśvambharāḥ

kva brahmā kva janārddanaḥ kva bhujagaḥ kvendu kva devāsurāḥ ||

kalpāntālabhaṭīnatapramuditaḥ śrīsiddhiyogeśvaraḥ

krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||


svāna mālakostā viyaḥ || ||


hraḥṁ astrāya phaṭḥ || thva mantrana bali thvayaḥ || nośiyaḥ || bali || bali bhoka rūya || ||


sākhi thāyaḥ || || (fol. 104v3–105r7)



Colophon(s):»


itiḥ śrī3 mahābhairavayā dalapūjāparddhati samāptaḥ || || || || ||śubhaṃ || (fol. 105r7–105v1)


Microfilm Details

Reel No. A 246/4

Date of Filming not indicated

Exposures 108

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-12-2012

Bibliography