A 246-6 Mānasakramapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/6
Title: Mānasakramapūjāpaddhati
Dimensions: 31 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 246/6

Inventory No. 34377

Title Mānasakramapūjāpaddhati

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 10.5 cm

Binding Hole(s)

Folios 15

Lines per Page 9

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Excerpts

«Beginning:»'


dhyātvā niḥsāryya pūrvvavat |


vahnimaṇḍalamadhyasthāṃ raktavarṇṇāṃ caturbhujāṃ ||


vibhrāṇām abhayaṃ śūlaṃ kapālaṃ tarjjanī tathā ||


vāmabhāge ca vibhrāṇāṃ bṛddhāṃ netratrayānvitāṃ |


vicitrābharaṇāṃ raudrīṃ dhvātvaivaṃ saṃjapen manuṃ ||


5 hrauṁ hsauṃ raudrī saṃdhyāyai hrauṃ hrauṃ 5 śrīpāpūja ||


trir arghyaṃ datvā tāṃ devīṃ tanmanuṃ paścāt mūlatejasi saṃyojya ||


iti saṃdhyāvidhiḥ || || prāyaścitya(!)khaṇḍaḥ ||


saṃdhyālopo na karttavyaṃ śaṃhārajñaivam (!) eva hi |


dīkṣitaḥ saṃdhyayā hīnaṃ adīkṣā phalam aśnute ||


na kuryāt patitāṃ saṃdhyāṃ patite daśadhā japet |


anyasaṃdhyā same kāle sautrakaṃṭakavidyayā || || atha dhyānaṃ (fol. 2r1–5)


«End:»


dhyāyet ||


muktakeśīṃ vivastrāṅgīṃ sarvālaṃkārabhūṣitāṃ |

svayonidarśanān muhya paśuvarggānn anusmaret ||


tato hṛtpadmamadhyasthāṃ trikoṇāntar nivāsinīṃ ||

tiraskarinikāṃ dhyāyed bhakṣasaṃrakṣaṇotsukāṃ |


śyāmavarṇṇā sadā ghūrṇāṃ raktanetratrayānvitāṃ |


kṛṣnā varāṃ gadā khaḍgaṃ dadhatīñ ca bhujadvayaṃ |


daurbhyāṃ manoharābhyāṃ ca khaṃjarīkuṃbhadhāriṇīṃ ||


nīlaṃ hayaṃ samadhiruhya paribhra(ma)ntīṃ |


nīlāṃ bharābharaṇamālya vipanāṅgīṃ(!) |


nidrāpaṭena bhuvanāni tirodadhānāṃ |


khaḍgāyudhāṃ bhagavatiṃ paripātu bhaktāṃ ||


pañcopacārān parikalpya hetupuṣpākṣatādibhiḥ


pujya gṛhād bahiḥ paripūjyārthaṃ rakṣāṃ vidhāya || 5 ▒ namo b hagavati māheśvari


sarvvapaśujancakṣu tiraskaraṇaṃ kuru 2 svāhā || punaḥ śirasi gurukraṃ || mānasādi vyāmtaṃ(!)


ṣaḍanvayasudhodadhe marīcivīcinicaye cacāra caturo nnaraḥ || (fol. 16r8–16v6)


Colophon(s):»


iti mānasakramapūjāpaddhatiḥ || || (fol. 16v6)


Microfilm Details

Reel No. A 246/6

Date of Filming not indicated

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-12-2012

Bibliography