A 246-7 Mahākarmārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 246/7
Title: Mahākarmārcanavidhi
Dimensions: 31 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 246/7

Inventory No. 32857

Title Mahākarmārcanavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 10.5 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures in middle right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrīgurave ||


atha mahākarmmārccaṇavidhir likhyate ||


tatrādau kulamārttaṇḍārghaḥ ||


adyādi vākya ||


aiṁ hrīṁ śrīṁ ▒ ▒ kulamārttaṇḍamahābhairavāya mūrttebhyo idaṃ āvāhayāmi ||


atha dhyāna ||


kharvvalambodaraṃ raktaṃ padmaṃ varadabhūṣitaṃ ||


śūlaghaṇṭāsamāyuktaṃ muṇḍamālāvibhūṣitaṃ ||


evaṃ dhyātvārghaye paścān mantreṇa jalapuṣpakaiḥ ||


kulamārttaṇḍamahābhairavamūrttebhyo arghaṃ namaḥ || (fol. 1r1–4)


«End:»


iti dhyātvā tyaṃjali 3 || aiṃ 5 śrīṃ hrīṃ kulaputravaṭukanāthāya pāºº pūºº ||

bali || 5 devīputravaṭukanātha kapilajaṭābhārabhāsuratrinetrajvālāmukha avatara 2 ehi ehi bhagavan maṇḍalamadhye

kṣa—yathopanītaṃ baliṃ gṛhṇa 2 vāñchitārthaṃ dadhasva me hūṃ 3 phaṭ svāhā || iti vaṭukabaliḥ || 1 || ||

5 narāsnāya pādukāṃ || dhyāna || 5


svasthānakṣetrapālañ ca sarvakṣetrasthiteśvaraṃ ||

śvetāruṇanibhaṃ devaṃ caturbhuja ghṛtāyudha ||


khaḍgapheṭakahastañ ca ḍamaru khaṭvā (exp. 7:6–9)


Colophon(s):» x


Microfilm Details

Reel No. A 246/7

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-12-2012

Bibliography