A 247-10 Yajñamaṇḍapanirmāṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/10
Title: Yajñamaṇḍapanirmāṇavidhi
Dimensions: 28.5 x 15 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/817
Remarks:


Reel No. A 0247/10

Inventory No. 82402

Title Yajñamaṇḍapanirmāṇavidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 15.0 cm

Binding Hole(s)

Folios 50

Lines per Page 11

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/817

Manuscript Features

Excerpts

«Beginning: »


❖ (divasānukrameṇa) yajñamaṇḍapagoyavidhi ||


pādaprakṣāraṇa yācake ||


yajamāna puṣpabhājanaṃ || || adyādi || vākya || yajamānasya mānavagotra


śrīśrījayabhūpatīndramallavarmaṇaḥ śrīśrīśrīsveṣṭadevatāprītikāmanayā


pāṣāṇanirmmitaprāsādapratiṣṭhā tadupari suvarṇakala(śa)dhvalāvarohana


koṭyāhutisiddhāgniyajñakarmanimityarthaṃ maṇḍapārambhanakartuṃ puṣpabhājanaṃ


samarpayāmi || (fol. 1v1–5)


«End: »


pratisthitāsi deveśi supratiṣthā bhuvanatrayaṃ ||


sānnidhyaṃ pratigṛhnāmi yajamānāya bṛddhaye ||


śanno stu dvipade nityaṃ śanno rājyas tathaiva ca ||


yajamāna saṃbhūto yaṃ suputrapaśubāndhavaḥ |


rakṣa tvaṃ sarvakāreṣu deśanabhairava namo stu te ||


supratiṣthā varadā bhavantu ||


pūrṇaandranibhaṃ śubhraṃ darpaṇaṃ śatrudarpahā ||


ātmavindudharaṃ yasya saṃpradāya jayāya ca || || kaumārīvisarjanaṃ || thāyasa choya || ||


sākṣi thāya || || vākya || kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || || (fol. 50v3–9)


«Colophon:»


thvate maṇḍapagoya vidhiḥ || śubha || (fol. 50v9–10)



Microfilm Details

Reel No. A 0247/10

Date of Filming not indicated

Exposures 54

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 09-01-2014

Bibliography