A 247-13 Vighnavināyakamahādīpavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/13
Title: Vighnavināyakamahādīpavidhi
Dimensions: 28.5 x 11 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/742
Remarks:


Reel No. A 0247/13

Inventory No. 87018

Title Vighnavināyakamahādῑpavidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 11.0 cm

Binding Hole(s)

Folios 42

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/742

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīgaṇeśāyai(!) namaḥ ||


śrīgurupādukāṃ(!) namaḥ || ||


atha mahādīpachoyakeyā pūjāvidhir likhyate || ||


paṭavāsanamālako coyāva vidhithyaṃ jiyake || ||


yajamāna puṣpabhājanaṃ || || adyādi || vākya ||


mānavagotrayajamānasya śrīśrī jayabhūpatīndramallavarmaṇa


śrīśrīśrībighnavināyakadevatāprītyarthaṃ viśvajātrāmahādīpaprajvālitapañcopacārapūjākarttuṃ


puṣpabhājanaṃ samarpayāmi || || (fol. 1v1–6)


«End: »


oṃ gauraṃ tṛkṣa vibhāti pañcavadanaṃ siṃhastham ākarṣaṇaṃ


pāśaṃ mudgaraṭaṃkam akṣavarayaṃ nāgeśvaraṃ ḍambaraṃ |


pātraṃ moḍaka(!)pūritaṃm abhayadaṃ savyāpasavyair karaiḥ


bibhraccūlamanoharaṃ sukhakaraṃ herambanāthaṃ namaḥ || ||


mālakostā svāna viya || || astramantraṇa baliḥ visarjana yāya || nośiya || baliḥ bhoka rūya ||


mahādīpavisarjjana yāya || khusisa voya kasta choya || || sākṣi thāya || || (fol. 42r1–7 )


«Colophon:»


iti śrīśrībighnivināyakasake mahāpīṭhachoyakāyā vidhi samāptaḥ || (fol. 42r7–8)


Microfilm Details

Reel No. A 0247/13

Date of Filming not indicated

Exposures 46

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-01-2014

Bibliography