A 247-16 Balividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/16
Title: Balividhi
Dimensions: 33.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/79
Remarks:



Reel No. A 0247/16

Inventory No. 6316

Title Balividhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 11.5 cm

Binding Hole(s)

Folios 3

Lines per Page 10

Foliation figures in middle right hand margin of the verso.


Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/79


Manuscript Features

samayabali yoginībali …. mahābali etc. subchapters included.


Excerpts

«Beginning: »


❖ oṃ namaḥ śrīsiddhilakṣmyāyai namaḥ ||


sarvapīṭhopapīṭhāni dvāropadvāram eva ca ||


kṣetropakṣetrasaṃdohāḥ sarvadigbhāgasaṃsthitā || 1 ||


yoginīyogavīresu sarvve tatra samāgatāḥ |


idaṃ parvvamahācakraṃ śrīnātho varado mama || 2 ||


ye bhaktāḥ sāsane devī gurupādārcane ratā |


sarvvasiddhi prasādo me devī teṣāṃ bhavet sadā || 3 ||


vīrāṇāṃ yoginīnāñ ca ye dviṣ〉anti mahītale |


tadā tatra baliṃ devi samāyāś cālamelake || 4 || (fol. 1r1–3)



«End: »


śrīkaṇthobhyarcyamānā caturyugasahitā madhyaliṅgembikākhyā


pīṭhasthā pūrayantī cakacakitakalākaulamārggāditābhā |


nāmnā śrīkubjikākhyā tripathagatiyutā tryakṣarā triprakārā |


tāndevīṃ naumi bhaktyā prakaṭitanilayā pañcakādyantabhinnā || 13 ||



kālī kaṅkālarūpā kalitatararavobhīṣaṇo bhakṣayantī


sā me śrīkubjikāmbā prakaṭayatu mahājñānadivyaughamogham 5 ||



…. dhānyaṃ dehi || lakṣmī dehi || imaṃ mahābaliṃ gṛhṇa 2 amṛtāvedye svāhā || || (fol. 3v4–8) 



«Colophon:»


iti mahābaliḥ || || (fol. 3v8)


Microfilm Details

Reel No. A 0247/16

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-01-2014

Bibliography