A 247-17 Varṇadhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/17
Title: Varṇadhyāna
Dimensions: 50 x 20 cm x 7 folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:




Reel No. A 0247/17 = A 838/41 = Inventory No. 85332

Inventory No. New

Title Varṇadhyāna

Remarks

Author Bhairavānanda Ācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 51.1 x 20.0 cm

Binding Hole(s)

Folios 7

Lines per Page 8

Foliationnone


Scribe

Illustrations:

Date of Copying (VS) 1854

Place of Copying Kathmandu, Near by Pashupati-Guhyeswari Temple

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/36 ?

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ guruve (!) ||


śrīgaṇeśāya namaḥ || śrīsarasvatyai namo namaḥ ||


vakratuṇḍamahākāya koṭisūryasamaprabhaḥ


abighnaṃ kuru me deva sarva kāryyaṃ śubhaṃ kuru || ||


❁ adhunā saṃpravakṣyāmi kalānāśca yathārthataḥ |


pūrvataś caiva varṇānāṃ tathaivam anupūrvaśaḥ || 1 ||


akāraṃ viṣṇudai(va)tyaṃ vaiṣṇavyācāparājitaṃ ||


śaṃkhacakragadāpāṇiṃ caturvaktraṃ caturbhujaṃ || 2 ||


garuḍāsanam ārūḍhaṃ sarvvaduṣṭanikṛntanam ||


nīlaśrī aṃkatārkṣyastha || iti akāra dhyānaṃ || || (exp. 2t1–4)



«End: »


kṣakāraṃ paṭhate yas tu svayaṃbhuvaruṇātmakaṃ ||


padmāsanasamārūḍhaṃ śaśāṅkāṅkitaśekharaṃ || 1 ||


jaṭāmukuṭasannaddhaṃ pañcavaktraṃ trilocanaṃ ||


animādyāṣṭakaṃ (!) proktaṃ sarvvāyudhavubhūṣitaṃ || 2 ||


daṇḍaṃ kaṇṭhākhyamālāṃ ca gadācakratriśūlianaṃ ||


aṃkuśaṃ ratnapātraṃ ca sarvatroparivāritaṃ || 3 ||


sarvvasiddhikaro hy eṣa kṣakāra paripaṭhyatāṃ ||


brahmaviṣṇumahosādyā(!) nitya dhyāyanti yoginaḥ || 4 || (!)


etan mantravaraṃ prāpya tyajed anyapalāstavat ||


navatattvasamāyuktaḥ kṣakāraṃ paripaṭhyatāṃ || 5 ||


vyādhitaskarasvairebhyo bandhane grahasaṅkaṭe ||


japan smarantaṃ dhyāyaṃśca na bhayaṃ vindate kvacit || 6 ||



ḍaṇḍakanṭhākṣamālācakratṛśūlaaṃkusaratnapātrakhaḍgakhaṭvāṅgaḍamarukalasa iti haste


paṃcavarṇa paṃcamuṣaṃ tṛlocana śivarūpaḥ || || iti kṣakāradhyānaṃ || (exp. 9:5–9 and margin)



«Colophon:»


iti varṇadhyāna saṃpūrṇaṃ śubhaṃm saṃvat 1854 phālguṇa kṛ/// śupati śrīguhyaśvarī nīkaṭa nīvāsina


kāṣṭhamāṃḍapasthāna bhairavā(na)ndaācāryaṇa liṣitaṃmīdaṃ pustakaṃ sampūrṇaṃ śubham


bhūyāt (exp. 9 margin)


Microfilm Details

Reel No. A 0247/17

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-01-2014

Bibliography



Remarks The last folio is not photographed at full length on both recto and verso.
retake on A 838-41, A 1223-13