A 247-26 Bandhyopāya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/26
Title: Bandhyopāya
Dimensions: 22 x 10 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/688
Remarks:



Reel No. A 0247/26

Inventory No. 6339

Title Bandhyopāya

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Binding Hole(s)

Folios 1

Lines per Page 28

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/688


Manuscript Features

Excerpts

«Beginning: »



bamdhyopāyaḥ ||


raktamācī ca yaṣṭī vacāṃkuro jalakumārikā


caturvidho ++kaḥ syān munibhiś ca yathoditāṃ


teṣāṃ svabhāvaṃ vakṣyāmi yathāśāstraṃ niśamyatāṃ


teṣāṃ ca pūjanaṃ kāryaṃ janaiḥ saṃtativāṃchayā


niḥsāraṇaṃ sthāpanaṃ ca balidānaṃ viśeṣataḥ |


karttavyaṃ guruvākyena jñātvā śāstrasya lakṣaṇaṃ | (exp. 3A1–5)


«End: »


mahiṣīghṛtayuktaṃ ca modakaṃ ca saśarkaraṃ |


mākṣikena samāyuktaṃ gandhadravyasamanvitaṃ |


modakaṃ satvadaṃ nāma puṃsāṃ baṃdhyatvanāśanaṃ |


auṣadhaṃ sarvam etaddhi bījadoṣavināśanaṃ


kṣīṇaśukro tha cāśukro mandadṛṣṭis tathaiva ca |


balahīnaḥ kṣīṇadeho bṛddho pi taruṇāyate (exp. 3B5–9 )


«Colophon:»


iti bhairavītaṃtre kubjikāsaṃvāde strībaṃdhyopāyaḥ |


oṃ hrīṃ hrīṃ phaṭ svāhā 6 raktamātryā oṃ vajrayoginī svāhā 8 ṣaṣṭhyā oṃ hrīṃ oṃ hrīṃ svāhā 6


aṃkurasya oṃ jalāyavajrahastāya svāhā 11 jalakumārasya (exp. 3B6–11


Microfilm Details

Reel No. A 0247/26

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-01-2014

Bibliography