A 247-27 Balividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/27
Title: Balividhi
Dimensions: 22 x 9 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/384
Remarks:


Reel No. A 0247/27

Inventory No. 6304

Title Balividhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.0 cm

Binding Hole(s)

Folios 16

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/384


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīgurubhyo || rātriyā jāga mūmāra kuhnu bali viye vidhi || brāhmaṇa ācānane hmaṃ


senaṃ purucche hṅavane coṅāva sanilavestunaṃ nehmāsyena vāthayā napaṅicosye bali viye ||


bali kohnā pāta 11 bhevata bali gva 1 digabali taya maṇḍapaṅūyake || patavāsana coye || balivoye ||


arghapātrate || jajamāna puṣpabhājana yācake || vākya adyetyādi || sūryārghaṇ oṃ varṇāntaṃ


varṇabīja || gurunamaskāra || nyāsa va(niśiṃ) || jalapātrapūjā || arghapātrapūjā | (exp. 11b1–7)


«End: »


ratnajvālā mahākrīḍā nānāratnavibhūṣitā ||


haritaṃ puṣpagandhañca sadā harita dhāriṇī ||


svarggamartya ca pātāle sthitirūpena saṃsthitā ||


aṭṭāhāse mahākṣetra kadambabṛkṣavāsinī ||


tiṣṭhati pīṭhanaiṛtye nārāyanī namo stu te ||


pūrvvan dakṣiṇapaścimorttarasivā pūrvvādivāme śikā


kṣetreśo vatu bhūtanātha niraye herambanāthāya ca |


śmaśāneśvaram ādidevavibhujaḥ śokādidoṣāpahā ||


nityāmayī pramodita sadā balyādipūjāvidhiḥ ||


yathā vāṇaprahārāṇāṃ kavacaṃ bhavatu vāraṇaṃ ||


tadvadaiva vidhātāraṃ śāntiṃ bhavatu vāraṇaṃ ||


anyatra śaraṇaṃ nāsti | … (exp. 8b5–9t7)


«Colophon:» x


Microfilm Details

Reel No. A 0247/27

Date of Filming not indicated

Exposures 28

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-01-2014

Bibliography