A 247-31 Vārāhīcakroddhāravidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/31
Title: Vārāhīcakroddhāravidhi
Dimensions: 27.5 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/256
Remarks:



Reel No. A 0247/31

Inventory No. 85260

Title Vārāhῑcakroddhāravidhi

Remarks

Author

Subject Tantra

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.5 x 11.0 cm

Binding Hole(s)

Folios 13

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/256


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīgaṇeśāya ||


atha karmmacakrauddhāravidhi likhyate || ||


maṇḍalapatavāsanacoyāva dvandu arghapātra taya || || sūryārgha || adyādi || vākya ||


yajamānasya mānavagotra śrī3jayabhūpatīndramalla varmmaṇaḥ śrī3 vārāhīdevyā jīrṇoddhāra


prāsādopari sacchatrasuvarṇakalaśadhvajāvalohanabhairavāgniyajñakarmacakroddhāra ārambha


arcane nimityārthena kulamārttaṇḍabhairavāya arghaṃ namaḥ ||



varṇāntaṃ bījam uddhṛtya tasyopari śivaṃ nyaset ||


ādimadhyāvasāne tu agnitrayavibhūṣitaṃ ||


varmmaṇādīpitaṃ kṛṭvā sāvitryācainamuddharet ||


eṣa kūṭa vara śreṣṭho mahāmārttaṇḍabhairavaḥ || (fol. 1v1–2r2)



«End: »


dvaṃduvisarjanaṃ || linaṃ gaccha 2 svāhā || balau jalākṣataṃ nidhāya || taḥ astrāya phaṭ || 3 ||


arghapātrastha puṣpākṣataṃ bali kṣipet || tāṃ hṛdayāya namaḥ || hṛdāsmalīnaṃ || saṃhāramudrayā


visarjjanaṃ || aiṁ hrīṁ śrīṁ ▒ ▒ ▒ ▒ śrīṁ hrīṁ aiṁ svasthānavāso bhavantu || hrīṁ ācamanīya svāhā ||


arghapātra dvaṃdusthānasa vācake || (fol. 12r3–12v1)



«Colophon:»


iti vārāhīcakroddhāravidhiḥ samāptaḥ || || (fol. 12v1–2)


Microfilm Details

Reel No. A 0247/31

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-01-2014

Bibliography