A 247-33 Vīrasiddhividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/33
Title: Vīrasiddhividhi
Dimensions: 31 x 9.5 cm x 28 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/795
Remarks:



Reel No. A 0247/33

Inventory No. 87329

Title Vῑrasiddhividhi

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.5 cm

Binding Hole(s)

Folios 28

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying NS 820, 841

Place of Copying

King Bhūpatīndra Malla / Raṇajin Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/795


Manuscript Features

Excerpts

«Beginning: »


❖ śrīśrīśrīnāṭeśvarāya nama || ||


atha virasiddhividhillikhyate ||


++++++(hūya) vastra phele || ekabhakta yāya || saphala sāte balaṃ pūjā devasake yāṅā vana kāva


taya || || nityaśvarasake rātrisa pūjā vana || ācāryyaguru +++pyākhana mālako pyākhanayā a


+++++++siddhipūjā yāya || +++++++++ || || (yajamāna) saṃkalpa yācake || adyādi vākya || || ||


yajamāna puṣpabhājana || adyādi || vākya ||



śrī saṃvarttāmnaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||


sṛṣṭinyāyacatuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||


catvāro pañcakonyaṃ punar api caturaṃ tattvato maṇḍalena ||


saṃsṛṣtaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–7)



«End: »


|| || siṃdhara || vireśvarī mahāvīra || || sakara || siddhārthaṃ dadhipāvanaṃ ca sakaraṃ


saṃpūrṇapāpāpahaṃ || || svāna sakalastāṃ viya || || +++ || pratiṣṭhā || pūrṇacaṇḍa ||



pūrṇacandranibhaṃ śubhraṃ darppaṇaṃ śatrudarpahaṃ ||


ātmabimbaṃ dhruvaṃ paśya saṃpradāya vijayāya ca ||


balivisarjana || sākṣīthāya || || ++++++++++++ mālako karma yācake || devahlācake || pyākhana


mālako hūya || +++++++++ || (fol. 28r1–5)



«Colophon:»


iti vīrasiddhi samāptaḥ || || śrīśrī jayabhūpatīndramallamahārājādhirājasana vīrasiddhipyākhana lāja


ṅūtakā yāva dayakā || saṃvat 820 aṇṭa āśvina vadi 10 puṣyanakṣatra bṛhaspativāra thva kuhnu


sirakāyaā dina juro || thva sāphuli nidāna yāya māla || śubham astu ||


❖ oṃ adyetyādi || vākya || yajamānasya vīramūlasiddhisādhanārthaṃ śrī3


sadānandanṛtyeśvarārādhanapaṃcopacārapūjanam ahaṃ kariṣye || || saṃ 841 phālguṇa sudi 4


vīrasiddhi kāyā dina || || || adyetyādi || mānavagotraḥ śrīśrījayaraṇajinmallavarmmāḥ śrī3 sveṣṭadevatā


prītyūtta śrī3 sadānandanṛtyeśvaraprītikāmanayā vīravīriṇīprādurbhāvamukhākāra


ghurghurīsiddhisādhanārthaṃ śrī3 nṛtyeśvarapūjanamahaṃ kariṣyāmi || || …(fol. 28r5–28v5)



Microfilm Details

Reel No. A 0247/33

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 29-01-2014

Bibliography