A 247-35 Yamāripūjāvidhānādi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/35
Title: Yamādi(saṅkṣipta)pūjāpaddhati
Dimensions: 26.5 x 11 cm x 28 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/44
Remarks:



Reel No. A 0247/35

Inventory No. 82682

Title Yamāripūjāvidhānādi

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Binding Hole(s)

Folios 28

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/44

Manuscript Features

MS contains chapters of :


Yamāripūjā


Dhyāna (Vajrabhairava)


Dhyāna ( Vajravārāhī )


Dhyāna ( Mahāsiddha Heruka)


Heruka saṃkṣepajapapaddhati



Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


oṃ namo guruvajrasattvāya |


guhyasamājatantrokta yamāripūjā ||


oṃ namo yamāntakāya ||


oṃ ā hūṃ śrīmadvakrasatvasadguruvaracaraṇakamalāya sanyag jñānāvabhāsankarāya hūṃ ||


namas te stu namas te stu namas te stu namo namaḥ ||


bhaktyāhaṃ tvāṃ namasyāmi gurunātha prasīda me ||



na duṣṭacittāḥ kila saumyabhāvād


vineyamārge sukham āśrayante


iti sphuṭaṃ yena yamārirūpaṃ


kṛtaṃ sadā taṃ praṇamāmi vīraṃ || ||


iti vandanāṃ kṛtvā svabhāvapūjāṃ vidhāya || || dhyānamudrā ||


oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddhohaṃ || śūnyatājñānavajrasvabhāvātmakohaṃ ||


|| (exp. 3b1–7)



«End: »


bhavasamasamasaṃgā bhagnasaṃkalpabhaṃgāḥ ||


khamiva sakalabhāvaṃ bhāvato vīkṣyamānāḥ ||


gurutarakaruṇāmbhaḥ sphītacittāmbunāthāḥ ||


kurutakuruta devām apyatīvānukampāṃ || 1 ||


devāḥ pramāṇaṃ samayaḥ pramāṇaṃ


taduktavācaś ca paraṃ pramāṇaṃ ||


etena satyena bhaveyur etā


devyo mamānugrahahetubhūtāḥ || 2 ||


iti saṃprārthya herukaṃ hṛdisthaṃ visṛjya ||


praṇamya yathāśakti stotrakavacādi paṭhet || (exp. 28b1–6)



«Colophon:»


iti durgatipariśodhane yamāṃtakastotraṃ || || (exp. 10t1)


iti sarvatathāgatarahasye guhyasamāje yamāristotraṃ || (exp. 10t6–7)


iti yamārisaṃkṣiptapūjā || || śubham || (exp. 12t5)


… iti saṃkṣepajapapaddhatiḥ || (exp. 28b7)


Microfilm Details

Reel No. A 0247/35

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 03-02-2014

Bibliography