A 247-37 Vīrasādhanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/37
Title: Vīrasādhanavidhi
Dimensions: 20.5 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/418
Remarks:



Reel No. A 0247/37

Inventory No. 87327

Title Vῑrasādhanavidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.5 x 12.0 cm

Binding Hole(s)

Folios 3

Lines per Page 12

Foliation figures in upper left-hand and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/662


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


atha vīrasādhanā ||


samyaksiddhaikamaṃtrasya nāsādhyaṃ vidyate kvacit ||


bahumantravataḥ puṃsaḥ kā kathā śiva eva saḥ ||


yaḥ kaścit kurute vīrasādhanāṃ susamāyutaḥ ||


prāpnoti mahatīṃ siddhiṃ nātra kāryā vicāraṇā ||


tasmāt sarvaprayatnena kartavyā vīrasādhanā ||


aṣṭamyāṃ ca caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ ||


śavaṃ vāpi citāyāṃ vā nītvā gatvā yathāsukhaṃ ||


sādhayet svahitaṃ maṃnrī mantradhyānaparāyaṇaḥ || (fol. 1v1–6)



«End: »


yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ haṃ laṃ kṣaṃ astrāya phaḍ iti karatalayor vinyasya | diśo badhvā tān eva


mantrān hṛdayaśiraḥ śikhākavacanetrapoāṇīsvapi vinyaset || tato raktābdhau raktapote raktapadme


sthitāṃ pāśāṅkuśadhanurvāṇaśūlakapālahastāṃ devīṃ dhyāyet || prāguktaṃ mantraṃ āṃ hrīṃ hrūṃ


yaṃ raṃ laṃ vaṃ śaṣasahauṃ haṃsaḥ soham amuṣya vāṅmanaścakṣuśrotraghrāṇaprāṇa ihāgatya


sukhaṃ ciraṃ tiṣṭhantu svāhā | āṃ hrīṃ hrūṃ iti vā maṃtraṃ mālāṃ spṛṣṭvā yathāśakti japet |


aṅganyāsādikam api neti kaścit | evaṃ mālāṃ saṃpādya pra (fool. 3v7–13)


«Colophon:» x



Microfilm Details

Reel No. A 0247/37

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-02-2014

Bibliography