A 247-40 Vasupradayantropāsanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/40
Title: Vasupradayantropāsanavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 0247/40 = A 975/30 = Inventory No. 86358

Inventory No. New

Title Vasupradayantropāsanavidhi

Remarks

Author

Subject Tantrik karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.7 x 9.8 cm

Binding Hole(s)

Folios 1

Lines per Page 12

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.’’’ (5/5093)

Manuscript Features

Excerpts

«Beginning: »


śrīḥ || ||


vasudo dhanadaḥ proktaḥ kuverākhyo mahādhanaḥ |

mahādānottarādhīśo bhāṇḍārī tu śacīpateḥ | 1 |


bhūmisthaṃ draviṇaṃ sarvaṃ pātālasthaṃ tathaiva ca ||

svargasthaṃ ca tathā dravyaṃ tadadhīnaṃ pravartate || 2 ||


raṃkasya cakravartitvaṃ kuryāt tuṣṭo mahāśayaḥ ||

aṣṭasiddhiprado nityaṃ ko pi dātā na tatsamaḥ || 3 ||


tasya yantrasya māhātmyaṃ kathyate vismayapradam ||

śubhe hni gurupuṣyasya yoge candrabale sati || 4 ||


tadā kuryān mahāyaṃtraṃ doṣṭamohanasaṃjñakam ||

dhanadaṃ ca mahāśaktiṃ viśvanāyakakārakaṃ || 5 || (exp. 2t1–4)


«End: »


dvitīyanavavedāṅga paṃca tryaṃgaika kāṣtḥasu

koṣṭheṣu kramato lekhyaṃ viśates tu paraṃ paraṃ |

piṇḍāṃkaṃ ca tribhir bhaktaṃ vedona netrasaṃmite

koṣṭhe +++ likhet bṛddhyā navakoṣṭheṣvanukramād iti | (exp. 3:9-11) (exp. 3:11)


«Colophon:»


iti vasudayaṃtropāsanavidhiḥ | |


Microfilm Details

Reel No. A 0247/40

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-02-2014

Bibliography