A 247-41 Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/41
Title: Viparītapratyaṅgirā
Dimensions: 14.5 x 6.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/26
Remarks:



Reel No. A 0247/41

Inventory No. 87188

Title Viparῑtapratyaṅgirā

Remarks

Author

Subject Tantrik karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.5 x 6.5 cm

Binding Hole(s)

Folios 3

Lines per Page 5

Foliation figures on the verso in the upper left-hand margin under the abbreviation vi. pra and in the

lower right-hand margin.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.’’’ 3/26

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇapataye namaḥ || ||


asya śrīviparītapratyaṅgirāmantrasya bhairavaṛṣi


anuṣṭup chandaḥ viparītapratyaṅgirā devatā parakṛtyāvināśanārthe jape viniyogaḥ || ||


ṭaṃkaṃ kapālaṃ ḍamaruṃ triśūlaṃ


sadvibhratī caṃdrakalāvataṃsā ||


piṃgordhvakeśī sitabhīmadraṃṣṭrā


bhūyād vibhūtyai mama bhadrakālī || || (fol. 1v1–5)


«End: »


… ahitānāṃ ca nāśinī yatkaroti yatkiñcit kariṣyati virūpaṃ kārayati vā anumodayati vā karmaṇā


manasā vācā ye devāsurarākṣasas tirgakpretā sarvā hiṃsakā virūpaṃ kurvanti || mama maṃtra


tantra yaṃtra viṣacūrṇa sarvaprayogādīnām ātmahastena vā yaḥ karoti kariṣyati kārayiṣyati vā tān


sarvān anyeṣāṃ nivarttayitvā pātaya kārakamastake ||| || (fol. 2v2–3r3)


«Colophon:»


iti viparītapratyaṅgirā samāptā || śubham || || 1799 || (fol. 3r3–4)



Microfilm Details

Reel No. A 0247/41

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-02-2014

Bibliography