A 247-43 Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/43
Title: Viparītapratyaṅgirā
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/26
Remarks:



Reel No. A 0247/43

Inventory No. 87186

Title Viparῑtapratyaṅgirā

Remarks

Author

Subject Tantrik karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Page 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi. pra. and in

the lower right-hand margin under the word rāma

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.’’’ 3/26


Manuscript Features

Excerpts

«Beginning: »


|| oṃ śrīgaṇeśāya namḥ ||


atha viparītapratyaṅgirā ||


oṃ asya śrīviparītapratyaṅgirāmaṃtrasya bhairavaṛṣir anuṣṭup


chandaḥ pratyaṅgirā devatā abhīṣṭasiddhaye jape viniyogaḥ ||


sarvahṛṣṭopacāraiś ca dhyāyet pratyaṅgirāṃ śūbhāṃ


ekaṃ kapālaṃ ḍamaruṃ triśūlaṃ saṃvibhratīṃ candrakalāvataṃsā ||


piṃgordhvakeśī sitabhīmadraṃṣṭrā bhūyād vibhūtyai mama bhadrakālī || (fol. 1v1–2r1)



«End: »


virūpakaṃ kaṃ kārayati vānumodayati manasā vācā karmaṇā ye


devāsurārākṣasās tiryakpretasarvahiṃsakā virūpāṃkaṃ kurvadbhiḥ ||


mama maṃtratantramantraviṣacūrṇasarvaprayogādinā māt prahastena


yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣāṃ nivarttayitvā


pātaṅkārakamastake || (fol. 4v4–5r4)


«Colophon:»


iti bhairavataṃtre viparītapratyaṅgirā saṃpūrṇam || || śrīviparitapratyaṅgirāyai (fol. 4v4–5)



Microfilm Details

Reel No. A 0247/43

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-02-2014

Bibliography