A 247-45 Vidveṣanaceṭikāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/45
Title: Vidveṣanaceṭikāvidhi
Dimensions: 31 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/251
Remarks:



Reel No. A 0247/45

Inventory No. 86960

Title Vidveṣanaceṭikāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 10.5 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures in lower right-hand margin under the word rāma.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/251


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


atha vidveṣiṇīceṭīkā || ||


atha vidveṣaṇaṃ vakṣye sadyaḥ pratyayakārakaṃ ||


yena siddho ripūn devi dveṣayec ca parasparaṃ ||


pūrvaṃ ghurghuṭike yugmaṃ tato markkaṭike yugaṃ ||


vidveṣaṇipadadvandvaṃ ghore padam anantaram ||


atighore padaṃ paścāt ghorāsye tad anantaram ||


amukāmukayor ante vidveṣaṃ kuru yugmakam ||


hūṃ phaḍanto manur ayaṃ vidveṣaṇakarakṣaṇāt ||


ghurghuṭike 2 markaṭike 2 vidveṣiṇi 2 ghore 2 atighore ghorāsye amukāmukayor


vidveṣaṇaṃ kuru 2 hūṃphaṭ || iti maṃtraḥ || (fol. 1v1–5)



«End: »


kākapakṣeṇa raktābhyāṃ jātidharmavirodhinoṃ ||


athaivolūkapatreṇa pṛthag aṣṭottaraṃ śataṃ ||


pratiṣṭhācālanaṃ rātrau juhuyāc caturāṃtare ||


bhaved vidveṣaṇaṃ devi sahasā nṛpamaṃtriṇā ||


yuvarājamahīpābhyāṃ dampatyo sagvinor api ||


etad vidveṣaṇaṃ devi gopanīyaṃ vijānatāḥ ||


amoghatvān maheśāni mahādrohiṣu kārayet || || (fol. 3r3–6)


«Colophon:»


iti matsyendrasaṃhitāyāṃ vidveṣaṇaceṭikāvidhiḥ || || samāptam || śubham || (fol. 3r6)



Microfilm Details

Reel No. A 0247/45

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-02-2014

Bibliography