A 248-11 Śāradīyapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/11
Title: Śāradīyapūjā
Dimensions: 36.5 x 14.5 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/955
Remarks:


Reel No. A 0248/11

Inventory No. 62374

Title Śāradῑyapūjā

Remarks assigned to the Mahākālasaṃhitā

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 14.5 cm

Binding Hole(s)

Folios 30

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. saṃ . śāra

and in the lower right-hand margin under the word Devi.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/955


Manuscript Features

Excerpts

«Beginning: »


oṃ namo devyai ||


śrīmahākāla uvāca ||


adhunā kathayiṣyāmi sarahasyāṃ viśeṣataḥ ||


śāradīyāṃ ca vāsaṃtīm arcāṃ nānāphalapradāṃ ||


manīṣiṇo vidadhati vicārān atra bhūyasaḥ ||


smṛtyaṣvacāriṇaḥ sarve kaulikāḥ sarva eva ca ||


traividhyamadhye kiṃ rūpā bhavatīyaṃ samarhaṇā ||


yasyā ‘karaṇataḥ pāpaṃ jāyate nityam eva tat ||


vidhānād yasya ca phalaṃ jāyate kāmyam eva tat ||


ananuṣṭhānato yasya pāpaṃ utpadyate na hi ||


vidhānārthaṃ phalaṃ cāpi tannaimittikam ucyate ||


iyaṃ yā śāradī pūjā kathyate sā kim ātimikā || (fol. 1r1–3)


«End: »


phalaṃ yacchāradārcāyā vaktuṃ yat kena śakyate |


uparāge tu karttavyā pūjā naimittike yathā ||


naiva tasmin paśubalidānam vihitam īśvarī ||


na pātra svīkṛtir madhye na śaktiparipūjanaṃ ||


na ca nyāsādi bāhulyaṃ nāvṛtyarcanabhūritā ||


kālena tāvatī pūjā yāvaty eva samāpyate ||


tāvatyevaṃ vidheyātra nādhikā vai kadācana ||


grahamuktāvapi kṛtvā naimittiky ucyate na hi ||


nimittam rāhusaṃyogas tasmin vṛtte kathaṃ sa ca ||


tad avacchinnakālena proktā pūjoparāgikī ||


smārttānāṃ nādhikāro sti pūjāyāṃ śrāddhamantarā ||


grahe tu tad akurvāṇo niraye paripacyate ||


ityukte pūjane devi śāradīyauparāgike ||


īdṛśyeva hi vāsaṃtī pūjā kāryā madhau site || || (fol. 30r5–9)



«Colophon:»


iti śrīmahākālasaṃhitāyāṃ śāradīpūjāvidhiḥ || (fol. 30r9)



Microfilm Details

Reel No. A 0248/11

Date of Filming not indicated

Exposures 36

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-02-2014

Bibliography