A 248-12 Vīrapuraścaraṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/12
Title: Vīrapuraścaraṇavidhi
Dimensions: 15 x 6.5 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2255
Remarks:



Reel No. A 0248/12

Inventory No. 87320

Title Vῑrapuraścaraṇavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 15.0 x 6.5 cm

Binding Hole(s)

Folios 8

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2255


Manuscript Features

Excerpts

«Beginning: »


❖ śrīgaṇeśāya namaḥ || ||


sādhaka pūrvamukhakṛṭya ||


mūlaṃ phaṭ pīṭhaṃ saśodhya aiṃ paraguruṃ ( gurubhyo namaḥ || paragurubhyo namaḥ ||


parāparagurubhyo namaḥ || parameṣthīgurubhyo namaḥ ) śrīpādukāṃ tyādi || glauṃ gaṇeśāyapāduºº


|| vāṃ vaṭukanāthāya pāduºº || yāṃ yoginīyo pādu ºº || mātṛbhyo pāduºº || iti namaskṛtya


vāmapādapurassrara || || smasāne devapūjā || yathā ||



ye vātra saṃsthitā devā rākṣasāś ca bhayānakā ||


piśācasiddhayakṣāś ca gaṃdharvvāpsarasāṃgaṇā


yoginyo mātaro bhūtā sarvvāśca kṣecaraḥ striya || (exp. 4b1–6)


«End: »


tataḥ stavakavacādikaṃ paṭhet || namaskṛtya dakṣiṇāṃ dadyāt || tata yuktapātrādikaṃ yathecchayā


svīkṛtya paścān nirmālyavāsinīṃ pūjayitvā baliṃ visarjayet || sūryārghaṃ dadyāt || || yathāsukhaṃ


viharet || ||(exp. 10t4–10b1)


«Colophon:»


iti vīrapuraścaraṇa saṃpūrṇaṃ || || śubha || (exp.10b1)



Microfilm Details

Reel No. A 0248/12

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-02-2014

Bibliography