A 248-19 Vaiṣṇavīpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/19
Title: Vaiṣṇavīpūjāpaddhati
Dimensions: 27.5 x 7 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1183
Remarks:



Reel No. A 0248/19

Inventory No. 84473

Title Vaiṣṇavῑpūjāpaddhati

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.5 x 7.0 cm

Binding Hole(s)

Folios 18

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1183


Manuscript Features

Excerpts

«Beginning: »


dhomukhasahasra(dala)kamalaṃ nītvā tastrastha candramaṇḍalavigaladamṛtadhārayā raktayā


akārādikṣakārānta mantramuccārya tāṃ kuṇḍalinīṃ saṃtarpya vakṣyamāṇam ekasvarūpam ātmānaṃ


ciraṃ dhyātvā punar ājñādikrameṇa mūlādhāraṃ nayet || tato


malamūtrotsargadantadhāvanapūrvvakaṃ kṛtvā tatra mantraḥ ||



annodyāyavyūhadhvajaṃ somarājāya māgamat |


sa me mukhe pramārjjate yaśasā ca bhagena ca ||


tataḥ svaśākhoktaṃ snānaṃ kṛṭvā vaiṣṇavasnānaṃ kuryāt | (fol. 2r1–5)


«End: »


choṭikāṃ matsyamudrāṃ ca dhenumudrāṃ pradarśya ca ||


śaṃkhamudrāṃ cakramudrāṃ garuḍākhyāṃ ca darśayet ||


śarāmīkṛtya yatnena tatra cāṣṭau manuṃ japet ||


tasya kiṃcij jalaṃ prokṣaṇīpātre nidhāya


devasya mūrdhniṃ siṃcet pūjādravyeṣu cātmani |


avekṣaṇam prokṣaṇaṃ ca vīkṣaṇaṃ tāḍanaṃ tathā


arcanaṃ caiva sarveṣāṃ pāvanatvaṃ prakalpayet ||


pādārghadānārthaṃ madhuparkārtham apyatha ||


tathaivācamanīyārthaṃ nyaset pātracatuṣṭayam ||


arghapādyādipātreṣu saṃpūjya salilaṃ śubhaṃ |


tatrārghapātre (fol. 18v2–6)


«Colophon:» x


Microfilm Details

Reel No. A 0248/19

Date of Filming not indicated

Exposures 19

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 24-02-2014

Bibliography