A 248-1 Śāntikādhyāyabalipūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/1
Title: Śāntikādhyāyabalipūjāvidhi
Dimensions: 33.5 x 10.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1323
Remarks:


Reel No. A 0248/01

Inventory No. 61559

Title Śāntikādhyāyabalipūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 10.5 cm

Binding Hole(s)

Folios 18

Lines per Page 7

Foliation 1-18, figures in middle left and middle right-hand margin of the verso. Foliation on left

margin begins from 40 and goes up to 57.

Scribe

Illustrations: Yantra

Date of Copying NS 811

Place of Copying

King Sumati-Jaya-Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1323


Manuscript Features

Excerpts

«Beginning: »


❖ brāhmaṇa ācārya josi thvate sanaṃ thirahālāva vayāva || maṇḍapanapi uttara soya majilasā


pūrva soyaṃteva || gajulicchākvahnuyā thva velasa yāya || thvana hṅāonali dinapatiṃ rajasā lāsa


karmmārccana yāya dhunaṅāva ( dakṣiṇa ) balipāṭa madhyasa kṣetra mūlana yāya || ṅūva bali


pūrvvādikramana brahmaṇyādina ṅūyake || pāṭha sāntikādhyāya || || arghapātra || jalapātra ||


pañcabali || gaṇavaṭuka || thvate paṭavāsana coyāva jiyake || || laṃkhana hāya || ūkāraṃ vāyubījaṃ


tyādi | || śrīkhaṃḍaṃ candanaṃ tyādi || || vīreśvarītyādi || || svargamartyaikapātāletyādi || || (fol. 1r1–4)


«End: »


|| || namaste devdeveśi siddhilakṣmī mahaujasā |


pratyaṅgirā mahādevī rājyalakṣmī namo stu te || ||


pūrvaṃ dakṣiṇapaścimottara śivā pūrvādi vā māsikā


kṣetreśo vaṭubhūtadurggaharaṇaṃ herambanāthāya ca ||


śmaśāneśvaram ādideva dvibhujaḥ śokādidośaprahā (!) ||


nityānandamayī pramodita sadā balyādipūjāvidhiḥ || ||


yathāvāṇaprahārāṇāṃ tyādi || tarppaṇa || prītapretā || || śāntikādhyāya pustakapūjā yāya ||


śāntikādhyāyapāṭha yāya || mālaśāpaśuyāga || mūmālasāsamayacchāya || prītapretā || dakṣiṇā || ||


ekāneka || balivisarjjana yāya || pūrvādikrameṇa aṣṭapīṭhasacchoya || dathupāṭajuko galaṃḍa


laṃkhusa || gaṇadhvākhāyināyasa || vaṭukadumāju || || dvaṃdudake dukhāpikhā || sākṣī thāya || ||


«Colophon:»


iti śāntikādhyāyabalipūjāpāṭhārccanaṃ samāptaṃ || || ❁ || || śubhaṃ || dakṣiṇadigayā bali || samvat


811 kārttikaśuklanavamī thva kuhnu śrīśrī sumatijayajitāmitramalladevasana dayakā juroṃ śubham


astu || (fol. 18v5–6)


Microfilm Details

Reel No. A 0248/01

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-02-2014

Bibliography