A 248-21 Yantrapattra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/21
Title: Yantrapattra
Dimensions: 32 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/791
Remarks: I?



Reel No. A 0248/21

Inventory No. 82847

Title Yantrapattra

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari and Devanagari

Material paper

State complete

Size 32.0 x 13.0 cm

Binding Hole(s)

Folios 3

Lines per Page 9

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/793


Manuscript Features

Illustration and Yantra graph on exposure 2 and 5.


A few stanzas about Gaṇapatistotra are available.


Excerpts

«Beginning: »


|| śrīḥ ||


sumukhaś caikadantaś ca kapilo gajakarṇakaḥ |


lambodaraś ca vikaṭo bighnanāśo vināyakaḥ || 1 ||


dhūmraketur gaṇādhyakṣo bhālacandro gajānanaḥ |


dvādaśaitāni nāmāni yaḥ paṭhecchṛṇuyād api || 2 ||


vidyāraṃbhe vivāde ca praveśe nirgame tathā ||


saṃgrāme saṃkaṭe tasya bighnas tasya na jāyate || 3 ||


śuklāṃbaradharaṃ devaṃ śaśivarṇaṃ caturbhujaṃ ||


prasannavadanaṃ dhyāyet sarvabighnopaśāṃtaye || 1 ||


yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |


tatra śrīr vijayo bhūtir dhuvānīti matir mama || 2 ||


lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parājayaḥ ||


yeṣām indīvaraśyāmo hṛdayastho janārdanaḥ || 3 ||


yaṃ || 4 || vakratuṃḍamahākāya koṭisūryasamaprabhaḥ ||


abighnaṃ kuru me deva sarvakāryeṣu sarvadā || 5 ||


… (exp. 3)



Microfilm Details

Reel No. A 0248/21

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-02-2014

Bibliography