A 248-27 Śirāhuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/27
Title: Śirāhuti
Dimensions: 22.5 x 14.5 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/441
Remarks:


Reel No. A 0248/27

Inventory No. 65467

Title Śirāhuti

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 14.5 cm

Binding Hole(s)

Folios 20

Lines per Page 18

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/441


Manuscript Features

Excerpts

«Beginning: »


oṃ hraṃ kavacāya hūṃ || avaguṇṭhanaṃ || thvate catusaṃskāra agnisodhyaṃ khaḍaṃgena


saṃpūjya || dhenumudrā darśayet || tato kavyādāgnipiṃ kāyāva myāla sate || mantra || oṃ hraḥ


astrāya kravyādāgniye hūṃ phaṭ || me cchoyake || oṃ hrāṃ kravyādāgniye hṛdayāya namaḥ || ityādi


khaḍāṅgena saṃpūjya || 6 || caṇḍanādi || oṃ hraḥ astrāya phaṭ (exp. 3A1–12)


«End: »


tvaṃ gati sarvabhūtānāṃ saṃsthitvaṃ ( ca ) carācare |


antaścārena bhūṭānāṃ dṛstāstvaṃ parameśvarī ||


karmanā manasā vācā tatvaṃnyādi gatī mamaḥ |


mantrahīnaṃ kriyāhīnaṃ dravyahīnaṃ tu yatkṛtaṃ ||


japahomārcanaṃ hīnaṃ kṛtaṃ nityaṃ mayā tava


akṛtaṃ vākyahīnaṃ tu tatra pure parameśvara || (exp. 13 :4–7)


«Colophon:»


iti śrukśruvāsādhanavidhi || (exp. 10A15)


iti śirāhutividhi samāptaḥ || ○ || śubhama stu sarvadā || (exp. 13:8)


Microfilm Details

Reel No. A 0248/27

Date of Filming not indicated

Exposures 34

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-03-2014

Bibliography