A 248-29 Śaivatāntrikapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/29
Title: Śaivatāntrikapūjā
Dimensions: 19.5 x 7.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/334
Remarks:



Reel No. A 0248/29

Inventory No. 59190

Title Śaivatāntrikapūjā

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.5 x 7.5 cm

Binding Hole(s)

Folios 24

Lines per Page 6

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/334


Manuscript Features

Excerpts

«Beginning: »



++++++++ samayāntakaṃ |


āśirvāde bhiṣekantu (!) +++++++ ||


aiṃ 5 ādhāraśaktikamalāsanāya pādukāṃ ||


dhyāna || aiṃ 5 sarvavarṇadharī devi varadābhayahastakam ||


trinetrañca mahāsaumya ṛddhisiddhidadā śukhaṃ ||


aiṃ 5 ▒ sarvasiddhāntake śrīpādukāṃ || triyāñjali || aiṃ 5 ▒ sarvasiddhā layāntakāya pādukāṃ ||


kṣaṃ sarvajñāya pādukāṃ || pādyādi || layāṅga || bhomāṅga || bali || (exp. 2:1–6)



«End: »


anādibodhasaṃkāśaṃ ajñānatimirāpahaṃ ||


bhuktimuktipradaṃ dīpaṃ bhakṣayāmi sadoditaṃ ||


jape mantra ||


aiṃ 5 amṛte 2 amṛtodbhavāya vajrakubjine hrāṃ hrīṃ hūṃ phaṭ svāhā ||


mātṛghā pitṛghāś caiva brahmaghā gogna (!) eva ca |


dīpabhakṣaṇamātreṇa sarvapāpa (!) praṇasyati ||


ājñā dhāya ||


aiṃ 5 mahāsamayasaṃbhūtaṃ divyamelāpakodbhavaṃ |


navadravyasamāyuktaṃ kubjikesthaṃ namo stu te || || (exp. 12b1–12:1)

«Colophon:» x


Microfilm Details

Reel No. A 0248/29

Date of Filming not indicated

Exposures 38

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-03-2014

Bibliography