A 248-2 Śarabhmālāmantroddhāra
Manuscript culture infobox
Filmed in: A 248/2
Title: Śarabhmālāmantroddhāra
Dimensions: 37 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/19
Remarks:
Reel No. A 0248/02
Inventory No. 62078
Title Śarabhmālāmantroddhāra
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 37 x 12.0 cm
Binding Hole(s)
Folios 4
Lines per Page 7
Foliation figures on theverso, in the upper left-hand margin under the abbreviation śa. mā and in the
lower right-handmargin under the word rāmaḥ
Scribe
Illustrations:
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/19
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
oṃ asya śrījagatkṣobhaṇamahāmālāmaṃtrasya tatpuruṣeśvaraṛṣir jagatīchaṃdaḥ śarabheśvaro
devatā oṃ bījaṃ prakṛtiḥ śaktiḥ pakṣirājāyeti kīlakaṃ śarabheśvaraprītyarthe jape viniyogaḥ || ||
tatpuruṣeśvarāya ṛṣaye namaḥ śirasi || jagatī chandase namo mukhe || śarabheśvarāya devatāyai
namo hṛdaye || oṃ bījāya namo guhye || prakṛtyai śaktaye namḥ pādayoḥ || pakṣīrājāya kīlakāya
namaḥ sarvāṅge || || atha nyāsaḥ || khāṃ aṃguṣṭhābhyāṃ namaḥ || khīṃ tarjanībhyāṃ svāhā ||
khuṃ madhyamābhyāṃ vaṣaṭ || khaiṃ anāmikābhyāṃ hūṃ || khoṃ kaniṣṭhikābhyāṃ vauṣaṭ ||
khaḥ karatalakarapṛṣṭhābhyāṃ phaṭ || || evaṃ hṛdayādi || (fol. 1v1–5)
«End: »
brahmarākṣasagrahaṃ bandhaya baṃdhaya jvālāgraha bandhaya bandhaya jvālāmukhagrahaṃ
bandhaya bandhaya tāpasagrahaṃ bandhaya bandhaya tamohāragrahaṃ bandhaya bandhaya
bhūcaragrahaṃ bandhaya bandhaya khecaragrahaṃ bandhaya bandhaya kūṣṃāṇḍagrahaṃ
bandhaya bandhaya strīgrahaṃ bandhaya bandhaya vikramagrahaṃ bandhaya bandhaya
vyutkramagrahaṃ bandhaya bandhaya pretagrahaṃ bandhaya bandhaya piśācagrahaṃ bandhaya
bandhayāveśagrahaṃ bandhaya bandhayānāveśagrahaṃ bandhaya bandhaya kāṃ hāṃ troṭaya
troṭaya praiṃ traiṃ bhauṃ śīghraṃ māraya māraya muñca muñca daha daha paca paca nāśaya
nāśaya sarvaduṣṭān nāśaya nāśaya hūṃ phaṭ svāhā || || (fol. 4r1–5)
«Colophon:»
iti ākāśabhairavakalpe śarabhamālāmantraḥ || ||
ālekhya vṛttaṃ bahir aṣṭaśūlaṃ
madhye ca māyā triśikhāntarāle ||
sādhyāvṛtaṃ sarvajayopayogaṃ
saṃkṣobhaṇaṃ cakram amogham etat || || śubhaṃ bhūyāt || (fol. 4r5–7)
Microfilm Details
Reel No. A 0248/02
Date of Filming not indicated
Exposures 6
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 13-02-2014
Bibliography