A 248-31 Śuṇṭhīvratavidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/31
Title: Śuṇṭhīvratavidhāna
Dimensions: 21 x 8.5 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 808
Acc No.: NAK 3/608
Remarks: A 1309/13

Reel No. A 0248/31

Inventory No. 72623

Title Śuṇṭhῑvratavidhāna

Remarks = A 1309/13

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 8.5 cm

Binding Hole(s)

Folios 10

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying saṃ 1808

Place of Copying Makavānapura

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/608


Manuscript Features

MS contains the text of the Śuṭhāyīvrata that is Svasthānīvrata.


Colophon contains the name of Mahākumāra Joganara of Makavānapura District of Nepal.


Excerpts

«Beginning: »


❖ oṃ namaḥ śrīśruyai ||


śuṭhāyīvratavidhānaṃ likhyate ||


snānādinityakarma kṛtvā ||

ācamanaṃ ||

ceta akṣa vorāva dvāphala āśaṇate || dhūṃ cyāya || cetarate cake svānaṃ chacake || sūryārghaṃ ||


oṃ adyādi || jajamānyāḥ śuṭḥāyīvratanimityarthaṃ sūryāya arghaṃ namaḥ || oṃ mohāndhakāreti ||


sūryārghaṃ puṣpaṃ namaḥ || svānabhaṇḍilā hātaṃ dhiseṃte || oṃ siddhir astu kriyārambhe ||


jajamānyāḥ śuṭhāyai vratanimityarthaṃ puṣpabhājanaṃ namaskaromi || || tato brāhmaṇasyaṃ ||


oṃ akhaṇḍamaṇḍalākāreti || gurunamaskāraḥ || nyāsaḥ || (exp. 2:1–7)


«End: »


brāhmanapūjā || dakṣinādāna niśrāva viya brāhamana yāta || nyāsāstreṇa visarjanaṃ |


udvayaṃtvamaśva || ācatmanaṃ 3 (!) || jajamānyā śuṭhāyai vratanimityarthaṃ ( kṛtakarmaṇe sākṣiṇe )


śrīsūryāya arghaṃ namaḥ || kalaśā abhikṣaka (!) ( oṃ devasyatvā ) || candana || oṃ


jadaṭṭakacavitrahaṃ (!) || siṃdūra oṃ tvaṃ javistadā || sagona | oṃ dadhikrāyanokhā(!) || āśirvvāda |


oṃ śrīścate lakṣmī || oṃ dīpyāya svāyavarāya || śubha sarvekhāṃ bāṃdhavādīnāṃ savvadā kalyāna


dīrghamāyur astu || vratadaṅapaniḥ āgaṇamaṭe hlāyamāra juro || pāraṇa yāya || || (exp. 11t5–11b4)



«Colophon:»


iti śuṭhāyīvrata samāptaṃ || śubham astu || ❁ || a || saṃvat 1808 pauṣa kṛṣṇa patipade (!) ādityavāra


thva kuhnu śuṭḥāyai vrata likhitaṃ śubhaḥ || thva verasa makvāṃpura mahākumāraju śrījoganara 


(exp. 11b5–7)


Microfilm Details

Reel No. A 0248/31

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 06-03-2014

Bibliography