A 248-8 Śambhavanirūpaṇasaṅketavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/8
Title: Śambhavanirūpaṇasaṅketavidhi
Dimensions: 21 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1772
Acc No.: NAK 1/1150
Remarks:



Reel No. A 0248/08

Inventory No. 60013

Title Śambhavanirūpaṇasaṅketavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 9.5 cm

Binding Hole(s)

Folios 10

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. vā. and in

the lower right-hand margin under the word rāma

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1150

Manuscript Features

Exposure 2 contains Vagalāmukhīmantra.

Excerpts

«Beginning: »


oṃ namaḥ śrīgurave || ||


athaḥ aṃtaryāgaḥ |


oṃ gurudhyānaṃ prakurvīta śivabrahmanirāmayaṃ |


saṃsmared śuddhayā budhyā saccidānaṃ(da)m ātmani |


tenātmānaṃ śivamayaṃ svarṇasukhātmakaṃ jñātvā stuto gurur nidrāsāsinaṃ parameśvaraṃ |


oṃ nityajñānātmane śivāya paramātmane amṛtānaṃdāya vidyāghanāya śivātmane namaḥ |


iti dhyātvā paṃcamudrābhiḥ praṇamya mūrddhni guruṃ paṃnijayet (!) | tadyathā paṃcopacāraḥ |


oṃ laṃ gaṃdhavatpadārthānubhavena pratyaṅmukhatayā śrīguroḥ gaṃdhaṃ samarpayāmi namaḥ |


haṃśabdavatpadārthānubhavena pratyaṅmukhatayā śrīguroḥ puṣpaṃ


samarpayāmi namaḥ | (fol. 1v1–7)


«End: »


sarvasvam me paśupatiḥ so dayālu (!)


nānyaṃ jāne naiva jāne na jāne ||


iti stutvā paṃcamudrābhiḥ praṇamya bāhyapūjārabhed iti antarjajanaḥ |


(a)sman rājyādhipa bhūpānāṃ saptāṅgarājyalakṣmī sthiro bhava || śubham || paṃcadaśākṣarī


maṇipūre || .. || mahāvidyā 1 anāhateḥ | shauṃ parāprāsāda viśuddhau | hsauṃ prāśāsa || ājñāyāṃ ||


aiṁhrīṃ śrṃ ▒ hsauṃ hasakṣamalavarayūṃ hsauṃ sahakṣamalavarayīṃ shauṃ sahakhaphreṃ


śrīṃ hrīṃ aiṃ || || (fol. 10v1–6)



«Colophon:»


iti śrīrudrayāmale śrīcakravāsanā antaryajana niskalaśāmbhavanirūpaṇasaṃketavidhi samāptā || ||


śrīsaṃvat 1772 bhādre māsi site ( pakṣe ) pūrṇā ca kujavāsare udite yāmale rudra


śrīcakrārcanavāsanaṃ || | śrīmatkāmeśvarī bhakto kāmeśvarasya sevakaḥ || lalitā…tmena likhitaṃ


madhusūdanaśarmaṇā || || (fol. 10v6–10)



Microfilm Details

Reel No. A 0248/08

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 14-02-2014

Bibliography