A 249-2 Śrīvidyāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 249/2
Title: Śrīvidyāpaddhati
Dimensions: 32.5 x 13 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4989
Remarks:


Reel No. A 0249/02

Inventory No. 68983

Title Śrῑvidyāpaddhati

Remarks

Author Kāruṇyānandanātha

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 13.0 cm

Binding Hole(s)

Folios 31

Lines per Page 13

Foliation figures in upper left-hand and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4989


Manuscript Features

Excerpts

«Beginning: »


śrīgurave namaḥ ||


āvāhanaṃ na jānāmi na jānāmi visarjjanaṃ |


pūjāṃ caiva na jānāmi tvaṃ gatiḥ śrīguro vibho ||


iti saṃprārthya pañcamudrābhiḥ praṇamet |


yathā || 4 drāṃ sthāpanaṃ || 4 drīṃ caturasra || 4 klīṃ matsya || 4 blūṃ gomukha ||


4 saḥ yonimudrā || iti pañcamudrābhiḥ praṇamya || ||



hetave jagatām eva saṃsārārṇavasetave ||


prabhave sarvavidyānāṃ śaṃbhave gurave namaḥ ||


evaṃ punar natvā karāñjaliṃ badhvā ||


prātaḥprabhṛti sāyāṃdi sāyādiprātar antataḥ ||


yatkaromi jagannātha tad astu tava pūjanaṃ ||


punaḥ prārthayet || (fol. 1v1–4)


«End: »


brahmānandaṃ paramaśubhadaṃ kevalaṃ jñānamūrttiṃ ||


duḥkhātītaṃ triguṇarahitaṃ tattvamāyādilakṣaṃ |


ekaṃ nityaṃ vimalam acalaṃ sarvadā sākṣibhūtaṃ


bhāvātītaṃ gaganasadṛśaṃ sadgurūn tan namāmi ||


oṃ tat sad brahmārpaṇam astu || iti pūrvvajapasamarpaṇaṃ || || iti pūrvedyur ahorātrocaritaṃ japaṃ


nivedya punaḥ || 4 adyārabhya tāvatsaṃkhyākaṃ sahasiddham ajapājapam ahaṃ kariṣye || iti


saṃkalpya yathāśakti ajapājapaṃ kṛṭvā ||



dyaur mūrddhānaṃ yasyā viprā vadanti


khaṃ vai nābhiṃ candrasūryāgninetraṃ ||


digbhiḥ śrotraṃ yasya pādau kṣitiś ca ||


dhyātavyo sau sarvabhūtāntarātmā ||


ayaṃ paramahaṃso sau svātmavyāpī prakāśavān


sūryakoṭipratīkāśaṃ svaprakāśena bhāsate |



jānāmi dharman na ca me nivṛttir


jānāmyadharmyadharmaṃ na ca me pravṛttiḥ


kenāpi devena hṛdisthitena

yathā niyukto smi tathā karomi ||



trailokyacaitanyamayādi devi


śrīsundari tvaccaraṇājñayaiva


prātaḥ samutthāya tava priyārthaṃ


saṃsārayātrām anuvarttayiṣye ||


iti kṛtāñaliḥ praṇamya || ||


4 samudramekhale devi parvvatastanamaṇḍale ||


viṣṇupatni namastubhyaṃ pādasparśaṃ kṣamasva me ||


iti bhūmiṃ prārthya svāsānusāreṇa pādaṃ bhūmau datvā svakāryānuṣṭhā(nā)ya gacched iti || ||


(fol. 30v1–7)



«Colophon:»



iti śrīyogīndracūḍāmaṇi sarvvaśāstraviśārada sakalavedādhyāyī sarvvāgamanipuṇa


śrīśāmbhavācārya śrīśrīvidyānandanāthaśrīgurus taccaraṇakamalenivāsinā śrīkāruṇyānandanāthena


kṛtāyāṃ śrīūśambhukramadīpikāyāṃ prathamaḥ prakāśaḥ || || śubhaṃ bhūyāt || atha


śāmbhavācāryāṇāṃ gurukramaḥ || … atha pāśupatānāṃ gurukramaḥ ||


iti śrīvidyāpaddhati parāprāsādaśāmbhavaprātakṛtiḥ snānasaṃdhyāvidhiḥ samāptaṃ śubhm ||


(fol. 30v7–31r7)


Microfilm Details

Reel No. A 0249/02

Date of Filming not indicated

Exposures 33

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-03-2014

Bibliography