A 249-9 Siddhilakṣmīdamanārohaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 249/9
Title: Siddhilakṣmīdamanārohaṇavidhi
Dimensions: 37 x 13.5 cm x 49 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/13
Remarks:



Reel No. A 0249/09

Inventory No. 64783

Title Siddhilakṣmῑdamanārohaṇavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 13.5 cm

Binding Hole(s)

Folios 49

Lines per Page 12

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/13


Manuscript Features

Excerpts

«Beginning: »


❖ śrīgaṇeśāya namaḥ || ( śrīgurupādukābhyāṃ namaḥ śrī3 siddhilakṣmyai namaḥ || ) uttaramate


damanārohanavidhir likhyate || hṅathukuhnu devapūyāvataya || tākāna vāya devasale || vāthale ||


cakrasale || bhinakaṃ vāpūya || dhūlavyācakaṃ kāya || || vasujātadakvavūyake ||


mālakovasujātapikāyāva viya || || pañcāyanasale pithuyā || uparāntadevasakalyaṃ mārako sale ||


vāpūyamālakva || pithu saṃtākāna vāya || vāthele || thvate hṅathu kuhnuyā vidhi || || santi kuhnuyā


vidhi || phala vāthele || balilāho iyake || cūkavāpūya || || devayā nityakarma yāya || pithusaṃ ||


dathusaṃ || devasake sindhalalāyalape || (fol. 1v1–5)


«End: »


caṇḍā caṇḍavatiś caiva caṇḍarūpāticaṇḍikā ||


rocanā aruṇā kṛṣṇā nīlā śuklā ca dhumrikā ||


pīṭāṃ ca pāṇḍurā jñeyā alīḍhasthā haripriyā ||


svaparivārasamāyuktām āyāntam iha maṇḍale ||


iti dhyānapuṣpaṃ namaḥ || triyāñjali oṃ hrīṃ rājaprade ▒ ugracaṇḍī ripumarddanī hūṃ phreṃ sadā


rakṣa 2 tvāṃ māṃ jūṃ saḥ mṛtyhare pādukāṃ || 3 || || ṣaḍaṃga || oṃ hrīṃ rājaprade hṛdayāyetyādi ||


bali || || āvāhanādi || yonimudrā || || mūlacāryyeva napāṅa bali phāyake vidhi theṅa || || mūlamantrana


triyāñjali || 3 || nirvvāna cchāya || || tvāka mahābalina dhunake || dhūpa dīpa jāpa stotra || atra


gaṃdhādi || || javayā || (fol. 48v11–49r3)


«Colophon:»


Microfilm Details

Reel No. A 0249/09

Date of Filming not indicated

Exposures 52

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-03-2014

Bibliography