A 250-10 Ṣoḍhānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/10
Title: Ṣoḍhānyāsa
Dimensions: 22.5 x 7 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1155
Remarks:


Reel No. A 250/10

Inventory No. 67905

Title Ṣoḍhānyāsa

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 7.0 cm

Binding Hole(s)

Folios 4

Lines per Page 6

Foliation on the verso, abbreviation śrīkāma in upper left-hand margin and figures in lower

right-hand margin with the followed abbreviation kava .

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1155


Manuscript Features

Two exposures: folio. 1r.


Excerpts

«Beginning»


❖ śrīgurubhyo namaḥ || ||


śrīdevy uvāca ||


ṣoḍhānyāsaḥ śrutas tvatto mahāsiddhir mahāphalaḥ ||


yatnena vidhṛtasyāpi mahābhaktipravīṇayā ||


trailokyamohanannāma kavacaṃ me dhunā vada ||


kavacena tvayā devī śivayogā svayaṃ mudrā (!) ||


tat kīdṛśaṃ hi bhavitā tatra kautūhalaṃ mama ||


yadi prasannāsmi (!) mayi tadehaṃ vadasyapraadṃ(!) ||


sarvvasyād adhikaṃ hy etat tvayaiva samudāhṛtaṃ ||


nityemāmuñca nityañ ca jāto mama tadāgrahaḥ || || (fol. 1v1–4)


«End»


vivāde mraṇe trāse mahāmārīgadādiṣu ||


duḥsvapne bandhane ghore bhūtāveśe grahoṅgatau ||


vicarad vahni rātrau ca nirbhayānāntarātmanā ||


ekāvṛtyā ‘ghanāśaḥ syād dvirāvṛtyāyur āpnuyāt ||


śatāvṛṭyā sarvasiddhiḥ sahasraiḥ khecaro bhavet ||


vallabhe ‘yutapāṭhena śiva eva na saṃśayaḥ ||


kiṃ vāde kiṃ vivacojānaiḥ(!) satyaṃ satyaṃ vravīmi te ||


catus trailokyalābhena trailokyavijayī bhavet ||


trailokyākarṣaṇo mantro trailokyavijayas tathā ||


trailokyamohanaṃ caiva trailokyavaśakṛn manuḥ || 5 || etat catuṣṭa (exp. 6b1–5)



«Colophon(s):»x



Microfilm Details

Reel No. A 250/10

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-07-2013

Bibliography