A 250-12 Saṅkṣepajapapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/12
Title: (Saṅkṣepa)Pūjāvidhi
Dimensions: 26 x 12.5 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/43
Remarks:



Reel No. A 250/12

Inventory No. 58592

Title Saṅkṣepajapapaddhati

Remarks

Author

Subject Bauddha Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 12.5 cm

Binding Hole(s)

Folios 3

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/43


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ


sādhakaḥ sukhāsanenopaviśya mūlenācamya oṃ vajra bhūme hūṁ oṁ medinivajrī bhava


vajrabaṃdhavaṃ oṁ vajraprākāra bhruṁ khaṁ hūṁ oṁ gha gha ghātaya ghātaya sarvaduṣṭān hūṁ


phaṭ oṃ kīlaya kīlaya sarvapāpāni hūṁ phaṭ ityanena bhūmirakṣāṃ kṛtvā oṁ sthānaṃ me rakṣa hūṁ


oṁ ((yogaṁ me rakṣa hūṁ oṃ)) ātmānaṃ me rakṣa hūṁ ityanenātmarakṣā vidhāya prāṇāyamaṃ


kuryāt (exp. 3t1–5)


«End»


iti nyāsān kṛtvā saptadaśamukhaṃ ṣaṭsaptatibhujaṃ śaktisahitaṃ dhyānoktarūpaṃ mahāherukaṃ


dhyātvā mānasair upacāraiḥ saṃpūjya oṁ vajravailocanīye hūṁ hūṁ phaṭ svāhā iti


śaktimūlamantraṃ yathāśakti saṃjapya oṃ śrīvajra heheruruka hūṁ hūṁ phaṭ


ḍākinījālasaṃvarasvāhā iti mūlamaṃtraṃʼ yathāśakti japitvā mūlena japaṃ samarpyāca


mya praṇamya visarjayet saṃpuṭa japet oṃ vajravairocanīye hūṁ hūṁ phaṭ svāhā oṁ


śrīvajraheherurukahūṁ hūṁ phaṭ ḍākinījālasaṃvara svāhā oṃ vajravairocanī hūṁ hūṃ phaṭ svāhā ||


iti mamtrasvarūpam (exp. 4b7–5t5)



«Colophon(s):»


iti saṃkṣepajapapaddhatiḥ śrīherukāya namaḥ śubham śubhaṃ (exp. 5t6)


Microfilm Details

Reel No. A 250/12

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-07-2013

Bibliography