A 250-13 Siddhilakṣmīmahāṣoḍhānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/13
Title: Siddhilakṣmīmahāṣoḍhānyāsa
Dimensions: 25 x 9.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/195
Remarks:



Reel No. A 250/13

Inventory No. 64875

Title Siddhilakṣmῑmahāṣoḍhānyāsa

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing

Size 25.0 x 9.5 cm

Binding Hole(s)

Folios 29

Lines per Page 9

Foliation figures in middle right-handmargin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/195


Manuscript Features

Excerpts

«Beginning»


vā ca brahmacaryena rātrau kuryād yathecchayā ||


vāmadakṣiṇayogena mahānyāsaṃ samācaret ||


sahasrāvarttanenaiva puraścaraṇam ucyate ||


tadeva saṃkṣapayā (!) devi ājñāsiddhim avāpnuyāt ||


ayutena khecaratvaṃ lakṣena bhairava(!) bhavet ||


melāpatvaṃ ca nirvvāṇaṃ dvilakṣaṇa bhaveddhuvaṃ ||


etat parataraṃ nāsti kaulike kulaśāsane ||


satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ ||


nānayā sadṛśī vidyā trṣu lokoṣu vidyate || (exp. 2t1–5)



«End»


anāhate ||


4 paṃ 5 svarggacarīlakṣmī 8 9 bhaghaṃ vā ḍa ṣāṃ vārāhi ḍhaṃ ṣāṃ unmattabhairava || viśuddhau ||


4 yaṁ 5 ṇiricarī lakṣmī aiṁ aiṁ kilikilyaṃ vā aiṁ śāṃ indrāṇī aiṁ śā kapālabhairava || ājñāyāṃ || 4


śaṁ 4 vanacarī lakṣmī oṁ auṁ kālarātryaṃ vācā muṇḍā oṁ vāgbhīṣaṇabhairava || bhāle || 4 luṁ


kṣaṃ jaladdhilakṣmīparāmvā bhairavārādhitāyai 2 || vyāpakaṃ || (exp. 22b5–9)


«Colophon(s):»


iti triḍaśaḍāmale siddhilakṣm〉ā mahābari saṃpūrṇa || (exp. 22b9)


Microfilm Details

Reel No. A 250/13

Date of Filming not indicated

Exposures 23

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-07-2013

Bibliography