A 250-16 Saṅgrahasamuccayakarmārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/16
Title: Saṅgrahasamuccayakarmārcanavidhi
Dimensions: 22 x 9 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/229
Remarks:



Reel No. A 250/16

Inventory No. 60841

Title Śrīmahākramārcana

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.0 cm

Binding Hole(s)

Folios 24

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe Ajitānandadeva

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/229


Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śīgurubhyo namaḥ || ||


śrīmahābhairavāya namaḥ ||


candrārkānalamaṇḍalāvṛtapade siṃhāsane saṃsthite


dharmādharmapuṭākṣade navakalā vāmādisaṃbhūṣite |


tasthaḥ somamarīcimaṇḍitajaṭaḥ somo mahābhairavaḥ ||


śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguruḥ pātu vah || ||


athaḥ (!) prāta(ḥ)kṛṭyaṃ ||


śaktiḥ kunḍalinīti yāti ganitā(!) ā īmasaṃjñāyagan


nirmāṇe śatatodyatāpraviraśat sauḍāminī saṃnibhā |


śaṃkhāvarttanibhāṃ prasuptabhu(ja)gākāraṃ jaganmohinīṃ ||


tanmadhye paribhāvayed viśaratā tan būya menākṛtiṃ || || (fol. 1v1–6)



«End»


oṃ apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitā ||


ye bhūtā bighnikarttā ca ste naśyantu śivājñayā ||


it paṭhitvā aiṃ 5 hraḥ astrāya phaṭ daśadiśi kṣipet ||


bhūmiṃ tāḍayet vāmapādena tālatrayaṃ || 3 ||


aiṃ 5 hraḥ astrāya phaṭ narācamudrayā digbandhanaṃ kṛtvā candanādibhiḥ saṃpūjya ||


stuti ||


namaste vīrabhadrāya vīrasiṃhāya te namaḥ ||


gaṇeśakṣetrapālāya vaṭukāya namāmyaham ||


gaṃgā ca yamunā caiva sarasvatyai namo nmaaḥ ||


dvārarakṣmyai śriyā devyai dvārarakṣāṃ kuruṣva me ||


atra gandhādi ||


vāmāṅgasaṃkocanaṃ kṛṭvā || maṇḍapaṃ praviśya || iti dvārapūjā || || (fol. 24v1–7)


«Colophon(s):»


iti śrī anantānantadevasya caraṇakamalayugalevāsina śrī ajitānandadevena saʼgrahasamuccaya


kṛtaṃ śrīmahākramārcane paṃcamakalpaḥ || 5 (fol. 24v7–8)


Microfilm Details

Reel No. A 250/16

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 15-07-2013

Bibliography