A 250-17 Santānagopālamantravidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/17
Title: Santānagopālamantravidhi
Dimensions: 24.5 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1538
Remarks:



Reel No. A 250/17

Inventory No. 61422

Title Santānagopālamantravidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.0 cm

Binding Hole(s)

Folios 2

Lines per Page 8/ total 19 lines

Foliation figures on the verso, in the upper left-hand and lower right-hand margin.

Scribe Ajitānandadeva

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

Excerpts

<< Complete Transcription :>>



śrīgaṇeśāya namaḥ || ||


devakīsuta govinda vāsudeva jagatpate |


dehi me tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gatā ||



anena mūlamantreṇa ācamya prāṇāyāmatrayaṃ ca kṛṭvā asya śrī saṃtānagopālamantraysa nārada ṛṣir


anuṣṭupchandaḥ śrīsantānagopāladevatā mamātiśīghraṃ putraprāptyarthaṃ santānagopālamantrajape viniyogaḥ ||


śirasi nāradaṛṣaye namaḥ || mukhe anuṣṭupchandase namaḥ || hṛdaye santānagopāladevatāyai namaḥ || iti vinyasya


mūlena vyāpakaṃ kṛṭvā aṃgulīnyāsaṃ kuryāt || devakīsutagovinda aṃguṣṭhābhyāṃ namaḥ || vāsudeva jagatpate tarjanībhyāṃ namaḥ ||


dehi me tanayaṃ kṛṣṇa madhyamābhyāṃ namaḥ || tvāmahaṃ śaraṇaṃ gatā anāmikābhyāṃ namaḥ ||


devakīsuta govinda vāsudeva jagatpate |


dehi me tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gatā ||


kaniṣṭhikābhyāṃ namaḥ || ityaṃguṣṭhādinyāsaṃ kṛṭvā . devakīsuta givinda hṛdayāya namaḥ || vāsudeva jagatpate śirase svāhā ||


dehi me tanayaṃ kṛṣṇa śikhāyai vaṣaṭ || tvām ahaṃ śaraṇaṃ gatā kavacāya hūṃ ||



devakīsuta govinda vāsudeva jagatpate ||


dei me tanayaṃ kṛṣṇa tvāmahaṃ śaraṇaṃ gatā ||


astrāya phaṭ || iti pañcāṅganyāsaṃ kṛṭvā dhyāyet ||


svāṅke saṃmukha sanniviṣṭam amale raktāmbuje bālakaṃ ||


māṇikyojjvalabālabhūṣaṇagaṇaṃ prottaptahemadyutiṃ |


premṇāliṅgyamuhurmuhuḥ sukhavaśāt saṃlālitaṃ svātmanā ||


putratvena vibhāvayen muraripuṃ putrārthinī kāminī ||


yathāśakti japaṃ kṛtvā ṛṣyādinyāsaṃ kṛtvā |


guhyātiguhyagoptā tvaṃ gṛhāṇāsmat kṛtaṃ japaṃ |


siddhir bhavatu me deva tvāmahaṃ śaraṇaṃ gatā ||


iti japaṃ samarpya devatāṃ guruṃ ca praṇamya viṣṇuṃ smared iti || || śubhaṃ || || (exp. 3)





Microfilm Details

Reel No. A 250/17

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 15-07-2013

Bibliography