A 250-18 Saṃvartākramasūtranirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/18
Title: Sarvato(?)kramasūtranirṇaya
Dimensions: 29 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6868
Remarks:



Reel No. A 250/18

Inventory No. 63298

Title Saṃvartākramasūtranirṇaya

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 11.0 cm

Binding Hole(s)

Folios 4

Lines per Page 12

Foliation figures in lower right-hand margin under the word rāmaḥ.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6868

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


samvarttāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā


sṛṣṭinyāye catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ


catvāraḥ pañcakonya punar api caturas tattvato maṇḍaledaṃ


saṃṣṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ



sṃvarttāsūtrasyārthaṃ vyākhyāyate yathā ||


namatha iti kiṃ | śrīkujeśaṃ | kujāyāḥ īśa kujeśa kujāśabdena kuṇḍalinīśaktir ity abhidhīyate |


īśa śabdena bhairava ucyate || tatsamāyogād kujeśaḥ | bhairava iti kiṃ bharaṇāt āpūrṇād taṃ


bhairavam ucyate | (fol. 1v1–5)


«End»


pathadvayaṃ kiṃ |


pathadvayaṃ uttaradakṣiṇaś ceti | uttaraśabdena somasthānaṃ || dakṣiṇaśabdena sūryasthānaṃ ||


iti ṣoḍaśadvādaśakalābhiḥ parivṛtadahanatāpanaśoṣaṇa iti dakṣiṇapathaḥ | somapathaḥ |


ṣoḍaśakalāvyūhaparivṛtamaṇḍalākārarūpeṇa amṛtādhāravarṣamāṇa


caturbhutagrāmajananapatipālanārthe pitṛyāna devayāna mahāyāna a āsvarādau sakalatāpūranaḥ


khaḍgīśādibhiḥ paraṃ rūpaṃ kakṣayet | śeṣavarṇā yugmaṃ parādyāṃ kuṇḍalinī kuṇḍalākāradhvajinī


adhaḥ pucchaśirākṛtiḥ halākārā paṃcāśdvarṇarūpiṇī | varṇān utpādayanti ṣaḍvarṇavidhātmaka


iśravarṇam upajāyate ||



saṃkṣepeṇa mayā khyātaṃ saṃvarttāsūtranirṇayaṃ ||


vistareṇa nayā khyātaṃ lakṣapādādhike mate ||


sārāt sārataraṃ bhadre tadasnehaprakāśitaṃ ||


saṃvarttā ye na jānanti na te jānanti śrīmataṃ ||


śrīmatena vinā devi vṛthā jñānapariśramaṃ


aprakāśyam paraṃ jñānaṃ itarāṇā na darśitaṃ || || (fol. 7v11–8r6)



«Colophon(s):»


iti śrīmatottare śrīkaṇṭhanāthāvatārite śrīkulālikāmate vidyāpīṭhe goginīguhye śrīsadgarbhasāranirṇaye


saṃvartākramasūtranirṇayo nāma prathamaḥ paṭalaḥ || 1 || || (fol. 8r6–7)


Microfilm Details

Reel No. A 250/18

Date of Filming not indicated

Exposures9

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-07-2013

Bibliography