A 250-19 Sāmānyahomavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/19
Title: Sāmānyahomavidhi
Dimensions: 19.5 x 8 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7202
Remarks:


Reel No. A 250/19

Inventory No. 59717

Title Sāmānyahomavidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.5 x 8.0 cm

Binding Hole(s)

Folios 14

Lines per Page 6

Foliation not indicated

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7202

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha sāmānya homavidhir likhyate || ||


hastau pādau pakṣyālya praṇavena trir ācamya ||


oṃ gaṃge ceti jalapātraṃ saṃśodhya ||


gaṃgādibhyo namaḥ ||


oṃ āṃ āsanamantrasya merupṛṣṭhaṛṣiḥ sutalaṃ chandaḥ kūrmo devatā āsana


upaveśane viśana viniyogaḥ || āsanādhaḥ maṃḍalaṃ likhitvā ādhāraśaktikamalāsanāya namaḥ ||


iti saṃpūjya āsanaṃ dhṛṭvā paṭhet || oṃ pṛthvī tvayā dhṛtā loketi saṃśodhya | upaviśya prāṅmukho vāpy


udaṅmukhaḥ || (exp. 3t1–6)


«End»


nānā puṣpa taye || nānā puṣpa sugaṃdhāni māladyakusumodya ||


saubhāgye siddhidaṃ bhadre puṣpārohanam uttamaṃ || ||


sudhūsiṃdhūravarnābhā patākākarṇapūrvakā


gṛhāna paramyasānā catukone caturbhujaṃ


patākāpaṃcavarnābhā karnayoparo saṃbinī


pamcabhutvamikā paṃca daityayaṃ chemanilūmalaṃ ||


sidhānaṃ dadhipāpanaṃ ca saganaṃ sapūrnacandrapramaṃ prāyono duritughanāsanakari ḥ (exp. 15t4–15b3)


«Colophon(s):»


Microfilm Details

Reel No. A 250/19

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-07-2013

Bibliography